SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्म-) उमात्रं, नत्वर्थतः, अन्नव्यानां पूर्वधरलब्धेरनावात्, ऽव्यश्रुतमपि लानते. भव्यो मिप्रबोवः थ्यात्वी तु कश्चिद्ग्रंथिदेशे स्थितो द्रव्यश्रुतं किंचिदूनानि दशपूर्वाणि यावलगते, अत एव किंचिदूनदशपूर्वतं श्रुतं मिथ्याश्रुतमपि स्यात मिथ्यात्विग्रहीतत्वात्. यस्य ॥१०॥ च पूर्णानि दशपूर्वाणि श्रुतं स्यात्तस्मिन् नियमात्सम्यक्त्वं भवति. शेषे किंचिदूनद शपूर्वधरादा सम्यक्त्वस्य नजना. यउक्तं कट्पभाष्ये-चनदस दसय अन्निने । नियमा सम्मं तु सेसए जयणा' इति. एतदनंतरं कश्चिदेव महात्मा बासन्नपरमनिवृत्तिसुखः समुल्लसितप्रचुरतुर्निवारवीर्यप्रसरो निशितकुठारधारयेव अपूर्वकरणेन प. रमविशुद्याध्यवसायविशेषरूपेण ययोक्तस्वरूपस्य ग्रंथेर्भेदं विधायानिवृत्तिकरणं प्रवि. शति. तत्र च प्रतिसमयं विशुध्यमानस्तान्येव कर्माणि नितरां रूपयन्नुदीर्ण च मिथ्यात्वं वेदयन्ननुदीर्णस्य तु तस्योपशमलकणमंतर्मुहर्त्तकालमानमंतरकरणं प्रवि| शति. तस्य चायं विधिर्यक्तं-अंतरकरणस्थितेमध्यादलिकं गृहीत्वा प्रयमस्थिती | For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy