SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः आत्म- ) संसारगहने ब्रांत्वा नव्यत्वपरिपाकवशतो गिरिसरिहारिवेगोहामानपाषाणघोलनाक स्पेन कथमप्यनानोगनिवर्तितयथाप्रवृत्तिकरणेन परिणामविशेषरूपेण प्रवृतं कर्म निर्जरयन्नपं च बनन् संझित्वमासाद्यायुर्वर्जसप्तकर्माणि पश्योपमासंख्येयत्नागन्यूनैकसागरोपमकोटीकोटीस्थितिकानि करोति. अत्रांतरे जंताईकर्मजनितो घनरागद्वेषपरिणामः कर्कशनिविमचिरप्ररूढगुपिलवक्रग्रंथिवद्र्भेदा अनिन्नपूर्वो ग्रंथिर्भवति. मं च प्रथिं यावदभव्या अपि यथाप्रवृत्तिकरणेन कर्म दपयित्वा अनंतशः समागबंति, ग्रंथिदेशे च वर्त्तमानोऽनव्या नव्यो वा संख्येयमसंख्येयं वा कालं तिष्ठति, तत्र चाचव्यः कश्चिच्चक्रवर्तिप्रभृत्यनेकपतिक्रियमाणप्रवरपूजासत्कारसन्मानदानोत्तमसाधुनिरीक्षणाजिनऋछिदर्शनाडा स्वर्गसुखाद्यर्थित्वाहा दीदाग्रहणेन व्यसाधुत्वं संप्राप्य स्वमहत्त्वाद्यगिलाषेण नावसाधुवत्प्रत्युपेदाणादिक्रियाकलापं समाचरति. कि. | यावलादेव चोत्कर्षतो नवमग्रैवेयकपर्यतमपि गडति. कश्चित्पुनर्नवमपूर्वपर्यतं सूत्रपा For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy