SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बतिमुक्तक ।। १६० ॥ चरित्रम् ॥ ॥८॥ ॥१६१॥ ॥ १६२॥ ॥ १६३ ॥ विजहारार्हता सार्द्ध-मतिमुक्तमुनिर्भुवम् । कुर्वताऽस्तं तमोराशि,-मादित्येन बुधो यथा विहरति क्षितिमण्डलमर्हति, द्युतिजितभ्रमराऽञ्जनसन्ततिः । सलिलभृत्समयोऽवततार स, व्रतिगणा विहरन्ति न यत्र च निववृते पथिकैर्विदिशो दिशो, हृदि धृतप्रमदैः स(स्वगृहं प्रति । प्रचलितैर्विदधे च गृहे स्थिति, धवलपक्षखगरिव मानसे विकमलोत्करमुत्थितकन्दलं, प्रचुरपङ्कपरिस्खलितप्रजम् । बहुजलावलि यत्र महीतलं, कदवनीपतिराज्यमिवाभवत नभसि यत्र जलं प्रविमुञ्चती, विदधती दृढमूर्जितगर्जितम् । जलधरावलिरञ्जनसन्निभा, समददन्तिततेर्दधते श्रियम् वृष्टिं विधायोपरतेऽम्बुवाहे, जलप्रवाहेषु वहत्सु सत्सु । बहिर्भुवं स स्थविरैः समेतो, यथा मतङ्गैः करिराजपोतः रजोहरणमात्मीयं, पतद्ग्रहमपि स्वकम् । कक्षामध्ये विनिक्षिप्या,-तिमुक्तकमुनिर्ययौ गच्छंश्च मार्गे प्रविलोक्य देशे, वहन्तमेकत्र जलप्रवाहम् । बाल्यानुभावेन स चञ्चलत्वा,-मृदं समादाय बचन्ध पालिम् 50CREARRA%E5% ॥१६४॥ ॥१६६ ॥ युग्मम् ॥ ॥१६७॥ ॥ ८ For Private And Personal Use Only
SR No.020078
Book TitleAtimuktakmuni Charitram
Original Sutra AuthorN/A
AuthorPurnabhadra Gani
PublisherJinduttasuri Gyanbhandar
Publication Year1945
Total Pages27
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy