________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्री विवरणम् ॥
॥ २३३ ॥
www.kobatirth.org
समाचार्यपि चारुतामचकलत्तत्रैव मैत्रीगृहे, तं श्रीवीरजिनेन्द्रमप्रतिहतानन्दाय बन्दामहे ॥ १ ॥ सन्नयोत्प्रेक्षयाsकम्प - सम्प्रदायाश्रयान्मम । व्याख्यातुर्जेनतन्त्राणां विघ्नं हरतु भारती ॥ २ ॥
अद्वैतैकान्तनिरासपूर्वमेकत्वपृथक्त्वसप्तभङ्गी साधनायोपक्रमते - अद्वैतैकान्तपक्षेऽपीत्यादिना ॥ नन्विदमित्यादिर्भाष्यतात्पर्यार्थो वृत्तिकृतैव प्रकाश्यते, तेन ननुरक्षमार्थो, न तु पूर्वपक्षार्थः, तदुपमर्दाभावादिति मन्तव्यम् । इदमद्वैतैकान्तवाद्युक्तम्, तस्मिन्नपि व्याख्याता द्वैतस्वीकारेऽपि, क्रियाकारक भेदप्रतिभासो बाधितो भविष्यतीत्यत आह-' तदभ्युपगममात्रस्येति' अद्वैताभ्युपगममात्रान्न तद्वाधोऽन्यच्च बाधकं न पश्याम इत्यबाधितक्रियाकारक भेदप्रतिभासादद्वैतपक्षो मिथ्यैवेति भावः । पारमार्थिकेऽद्वैते औपाधिकः क्रियाकारकसम्बन्धभेदो न विरोधमावहतीत्याशङ्कते न हीत्यादिना, अपरोऽद्वैतवादी, परमार्थतो भेदाभावे प्रपञ्चत्रह्मणोः कार्यकारणभावो दुर्घट इति वक्तुमुपक्रमते सोऽप्येवं प्रष्टव्य इत्यादिना ॥ कथञ्चेति, न च कार्यं ब्रह्मैव ब्रह्म च कार्यदशायां कार्यमन्यदा चाकार्यमित्येवमभेदेऽपि सुवर्णतद्विकारवत् कार्यकारणभाव इति शङ्कनीयम् । एवं सति भेदाभेदवादप्रसङ्गात्, कार्यदशायामपि तदभिन्नत्वे कूटस्थत्वव्याघाताच्च, तर्हि प्रपञ्चोऽविद्याजन्मास्त्वित्याशङ्क्य निषेधति - परस्मादित्यादिना ॥ ' अकिञ्चिद्रपस्येति 'अविद्याया अस त्याया द्वितीयायाः कारणभूताया अभ्युपगमेऽपि सदद्वैताव्याकोपादित्यर्थः । माहेन्द्रादिष्विति उड्डीशादिग्रन्थप्रसिद्धेन्द्रजालादिकर्मसु तद्विशेषाकारयोरिति अतदेशस्थयोरपि तद्देशत्वेन प्रतीयमानयोरित्यर्थः । ' तद्विविक्तेति ' अन्यदेशे तत्सच्वान्न सर्वथा मायामयत्वमिति भावः । प्रतिपत्त्युपायाभावादिति, न चाकस्मादेवोत्पत्तेरयमदोषः, तत्पक्षस्य " हेतु
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
परिच्छेदो द्वितीयः ॥
॥ २३३ ॥