SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अष्टसहस्न्या ॥४३॥ विषयः गमेऽनेकन्तसिद्धिरेवेति दर्शितम् २२५ आत्मसुखदु:खाम्यां पापतरैकान्ताभ्युपगमे सर्वस्य बसौ न कस्यचिन्मोक्ष इत्युपदर्शितम् २२६ फलवार्द्धमण्डस्य श्री पार्श्वप्रभोः स्तुतिरूपं मङ्गलम् ३.८ प्र० १३ ३२० प्र०१० २२७ जीवन्मुक्तस्य मिथ्याज्ञानवासनाभावानादृष्टमिति नैयायिकम तापवादः ३२८ द्वि० २ ३२८ द्वि० ५ ३२८ द्वि० ८ २२८ ईश्वरार्पणबुद्धयादिना कृतात्कर्मणोऽदृष्टानुत्पत्तिरिति वेदान्तिमतस्योन्मूलनम् www.kobatirth.org २२९ प्रस्तुतैकान्तो भयैकात्म्यस्य तदवक्तव्यतैकान्तस्य च खण्डनम् २३० विशद्विसंशायो स्स्वपरस्यसुखदुःखयोः पुण्यपा पाश्रवहेतुत्वं स्याद्वादे व्यवस्थापितम् २३१ आर्त्तध्यानपरिणामः संक्लेशस्तदभावो विशुद्धिरित्युपदश्यर्त्तध्यान रौद्रध्यानयोश्चतुर्विधभेदस्योपदर्शनम् तत्र सूत्रविरोधप्रदर्शनञ्च २३२ स्वपरसुखदुःखहेतुनां संक्लेशकारणकार्यस्वभावानां पत्र पृ० पं० ३२० प्र० ९ ३२८ द्वि० १२ ३२९ प्र० ३ विषयः कावादिक्रियाणां क्लेशनाशुभ फलपुलस म्वन्धहेतुत्वस्यानुमानम् २३३ स्यपरसुखदुःखहेतुनां विशुद्धिकारणकार्यस्वरूपाणां कामादिक्रियाणां विशुद्धयत्वेन शुभफलपुलसम्बन्धहेतुत्वस्यानुमानम् २३४ स्वपरस्थ सुखदुःखयोः पुण्याश्रवहेतुत्वपापाश्रवहेतुत्वयोः सप्तभङ्गी दर्शिता २३५ विशुद्धिस्वभावस्वस्य लक्षणं निश्रयतो विशुद्धिसंक्लेशयोरेव पुण्यपापहेतुत्वं व्यवहारतस्तदङ्गानामपीति नयविभागो दर्शितः २३६ अविधिना दानादिव्यापारस्य शुभाशुभयोगत्वं व्यव हारत एव नतु निश्चयत इत्यस्योपवर्णनम् २३० शुद्धोपयोगभूमिकारूढस्य मुनेर्न किञ्चिकर्म पुण्यपापहेतुः, अन्यस्य तु विशुद्धां सर्व पुण्यायैव संक्लेशा पापायैवेत्यर्थकं नवमसमाप्तौ विद्यानन्दस्य पचम् For Private And Personal Use Only प ३२९ प्र० १० Acharya Shri Kailassagarsuri Gyanmandir ३२९५० ११ ३२९ प्र० १४ ३२९ द्वि० ३ ३२९ द्वि० १२ ३३० प्र० ३ * ** ৮64 विषयसूची पत्रम् ॥४३॥
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy