________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
साधनत्वेतरयोरनुपलम्भात् । यतश्चैवं प्रसिद्धमुदाहरणं, वादिप्रतिवादिनोर्बुद्धिसाम्यात् तस्माद्यदभिधेयं तद्विशेष्यम्, यथोत्पत्यादिरपेक्षया हेतुरहेतुश्च साध्येतरयोः तथा च विमत्यधिकरणं सत्त्वाभिधेयत्वादि, तस्मात्साध्यसाधनधर्मविशेषणापेक्षया विशेष्यम् । इत्यनुमानादेकस्य विशेषणविशेष्यात्मकत्व विरोधनिरासः । यद्वा विशेष्यं तदभिलाप्यं यथोत्पत्त्यादि, विशेष्यं चास्तित्वादिवस्तुरूपं, तस्मादभिलाप्यम् इति वस्तुस्वरूपस्यानभिलाप्यत्वव्युदासः । यद्वा वस्तु तत्सर्वं विधेयप्रतिषेध्यात्मकं यथोत्पत्त्यादिरपेक्षया हेतुरहेतुश्च साध्येतयोः तथा च विमत्यधिकरणं सत्त्वाभिधेयत्वादि । इत्यन्तदीपकं सर्वत्र योज्यं साधनं, वस्तु च जीवादि, तस्माद्विधेयप्रतिषेध्यात्मकम् । इति क्रमार्पित सदसत्त्वोभयात्मकत्वसाधनम् ।। १९ ।।
साध्यसाधनधर्मयोः (२१७-२-९ ) प्रतिषेध्याविनाभावित्वविशेषणत्वयोः प्रकृतं (९) पूर्वकारिकाद्वयप्रोक्तम्, द्वितीये तत् (१०) विशेष्यं, तृतीये तत् (११) अस्तित्वं नास्तित्वं च । हेतुनिर्देशादिति, (१४) हेतुगर्भविशेषणनिर्देशादित्यर्थः । तत्र दृष्टान्तमाह-गुरव (१४) इत्यादि, तत्रापि हि गुरव इति हेतुगर्भविशेषणमहिम्नैव गुरुत्वाद्राजमाषा न भक्षणीया इति लभ्यते, तद्वत्प्रकृते विशेष्य इति हेतुगर्भो विशेषणनिर्देशो द्रष्टव्य इत्यर्थः । साध्यस्याग्न्यादेर्धर्मत्वं हेतोर्द्धमादेर्दुर्घटमिति प्रसिद्धार्थबाधाद्विशेषपरतया व्याचष्टे साध्यो धर्मीत्यादिना (२१८-१-१) धर्मी पक्षः पर्वतादिर्जीवादिव । गमकत्वागमकत्वयोगादिति, (२) यथाऽनित्वत्वसाध्यापेक्षयोत्पत्तिमत्त्वं गमकत्वाद्धेतुर्नित्यत्वसाध्यापेक्षया चागमकत्वादहेतुस्तथा जीवादेर्दृष्टान्तीभूतस्यापेक्षया सच्वेतरात्मकत्वं सिद्ध्यतीति समुदायार्थः । अथ किमगमकत्वमहेतोः, न पक्षे साध्यप्रत्ययाजनकत्वम्, अहेतुनापि हेतुत्वेन ज्ञानदशायां पक्षे साध्य भ्रमजननात्, अव्याप्यापक्षधर्मादिना व्याप्यपक्षधर्मत्वादिना ज्ञातेन वस्तुतः साध्यवत्पक्षावगाहितया क्वचित्
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir