SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अष्टसहस्न्या ॥ ४१ ॥ विषयः शब्दार्थकस्येति संज्ञात्व हेतोरनैकान्तिकत्वमित्या. शङ्काऽपाकृता १९९ संज्ञात्वहेतोरसिद्धत्वानेकान्तिकत्वे विज्ञानवादाभिमते निराकृते वक्तृश्रोतृप्रमातृणां पृथ ग्भूतानां बोधवाक्यप्रमाणानां व्यवस्थापनेन २०० बाह्यार्थे सत्येव बुद्धिशब्दप्रमाणत्वं सत्यानृतव्यवस्था चेत्युपपादितं विस्तरतः विषयः २०४ सकलैकान्तासम्भवस्य ज्ञापकोपायतध्वस्य निवेदि काष्टसहस्रीत्युपदावं पचेन २०५ देवादेवार्थसिद्धिरिति देवैकान्तवादस्य खण्डनम् २०६ देयमेव दृष्टादृष्टकार्यस्य साधनमित्येकं मतं पौरमेव तथेति द्वितीयं किंचित्कार्ये देवारिंकचिच पौरुषादिति तृतीयं तदुभयसाधनत्वेनाव कन्यमेवेति www.kobatirth.org पत्र १० पं० ३२२ प्र० ७ ३२२ द्वि० ७ विषयः २०१ ज्ञानमात्रै भ्रान्तत्वा भ्रान्तत्व धर्मद्वयोपपादिका सप्तभङ्गी दर्शिता ३२५ प्र० १० ३२५ प्र० ११ २०२ ज्ञानैकान्तादिवादे ज्ञापकोपायतत्त्वं न मानत स्सि यति किन्तु स्याद्वाद पुषेति निगमनात्मकं पद्यमष्टसहस्रीकृतः २०३ जिनवाक्यराशेरुरकर्षप्रतिपादनात्मकं पद्यं ३२३ प्र० ९ ॥ इति सप्तमः परिच्छेदः ॥ ॥ अथाष्टमः परिच्छेदः ॥ पत्र ५० पं० विषयः विवरणकृतः तुरीयमिति प्रदर्शितम् २०७ देवपौरुषाभ्यामर्थसिद्धिरने कान्त वाद्यभिमतोपपादिता २०८ स्वयमप्रयतमानस्यादृष्टादेव प्रयतमानस्य तु पौरुपादिष्टसिद्धिरिति मतस्य खण्डनम् २०९ विवरणकारस्य श्रीशङ्केश्वरस्तुतिरूपमङ्गलाचरणम् २१० पौरुषादेवार्थसिद्धिरिति पौरुबैकान्तवादस्य खण्डनम् For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir पत्र पृ० प० ३२४ द्वि० २ ३२४ द्वि० ६ ३२५ प्र० ६ पत्र पृ० पं० ३२५ द्वि० १ ३२५ द्वि० ७ ३२५ द्वि० ८ ३२५ हि० १४ ३२६ प्र० ३ सूनी पत्रम् ॥४१॥
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy