________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
अष्टसहस्न्याद ॥३८॥
पत्रम्
विषयः पत्र पृ० पं० विषयः
पत्र पृ. ५० नां तद्धेतूनामुन्मूलनञ्च
३०६ वि०४ । 'इयरंमि विगप्पणं' इत्यादिगाथा च दर्शिता १५५ वेदाध्ययनवाच्यत्वेन सर्व वेदाध्ययनस्य वेदाध्य
विषयसूची १६२ कास्येन हेतुसिद्धस्वाद्यमिधाने 'दुविहोधम्मायनपूर्वकत्वं परामिप्रेतमपहस्तितम्
३०६ द्वि०९ वाओ' इत्यादिसम्मतिगाथाविरोधमाशय वैदिका एव मन्त्राः शक्तिमन्त इत्यस्य खण्डनम् ३०० प्र०. तत्परिहारः कृतः, तत्र 'भविओ सम्पदं सणा'
॥३८॥ १५. वेदस्यानादित्वादपौरुषेयत्वाच्च तन्मन्त्राणामविसं
इत्यादिसम्मतिगाथोकिता, अहेतुबादसिद्धे. वादकस्यमित्वस्य खण्डनम्
३०० प्र०४ ऽप्यर्थे उपपत्तयो हेतुवादसिद्धृत्वमावेदयन्ति ताश्च वेदस्यापौरुषेयत्वाभ्युपगमेऽपि यदेव तत्र युक्तियुक्त
न श्रुतत्वब्याहन्थ्य इति दर्शितम्
३०८ द्वि०४ तदेव प्रमाणं न तु सर्व एवं वेद इत्युपपादितम् ३०७ द्वि०२ | १६३ अत्रैव प्रसङ्गात् "णियमेण सद्दहतो" इत्यादि। १५९ आप्तशासनव्यवस्थापनं हेतुत आप्तस्वनिर्णयः आप्ले
सम्मतिगाथां तस्याः स्वल्याख्यानं तदुत्तरार्द्धस्स्वरूपनिर्णयः स्याद्धेतुत: सर्व सिद्धं स्यादागमत
परब्याख्यानञ्चोपदर्शितवान् इत्येवं सप्तभङ्गी दर्शिता
१६४ हेतुवादाहेतुवादयोव्यापकत्वमुपसंहृतम् ३०९ प्र०क १६० एकान्तहेतुवादैकान्ताहेतुवादस्खण्डनोपसंहारपुर
१६५ ब्यवहारतो दृष्टिवादाख्य आगमो हेतुवादः तदितस्सरं तदनेकान्तवादोपसंहारः
३०. दि० १३
रबाहेतुवादः तत्र सम्मतिगाथा " जो हेउवा१६1 आप्तस्वग्राहकं यथार्थवक्तृजातीयत्वमुपन्यस्य तरसं
यपरसमि" इत्यायोपनिवदा स्याद्वादोत्कषापदर्शनञ्च ३०९ प्र० 13 वादितया " कप्पाकप्पे परिणिष्टियस्स" इत्यादि नियुकिगाथातयाख्यानं समाचारीप्रकरणस्था स्वीया
॥ इति षष्ठः परिच्छेदः ॥
For Private And Personal Use Only