________________
Shri Mahavir Jain Aradhana Kendra
www.kcbabirth.org
Acharya Shri Kailassagarsuri Gyanmandir
*
बष्टसहस्री गाच्च । अस्तु तर्हि तारमन्दशुकसारिकाचैत्रादिप्रभवभेदेनैव शब्दनानात्वं तारादिस्त्वकार एक एवेति चेचत्राह-स एवाय- परिच्छेदः विवरणम् ॥ मकार इतीत्यादि, (४) ॥'नहीति' (६) नहि कथश्चित्केनचित्सादृश्येन क्वचित्पर्याये प्रत्यवमर्श एकत्वप्रत्ययो न स्यात् , प्रथमः॥
किन्तु स्यादेव, तथा च सर्वस्यैकत्वं स्याद्वर्णवदित्यर्थः । वर्णैकत्वे विशेषबुद्धेः प्रकारः कः स्यात्राह-तच्छेषेत्यादि' ॥१५८॥
(६) तच्छेषविशेषा वर्णसम्बन्धिनोऽप्रधाना विशेषाः कल्पिता अकारादयस्तद्बुद्धस्तद्वासनायाः, तदिदमङ्गहाराधेकत्वेऽपि तुल्यमित्याह-सर्वस्याङ्गहारादेरपीत्यादि' (६)॥ प्रयत्नानन्तरीयको प्रयत्नजन्यः, शब्दस्य कार्यत्वे पुद्गलपर्यायत्वेनानिष्टापचिमाशङ्कते 'ननु शब्दस्येत्यादि' (९) ॥ आपाधापादकयोाप्यभावानेयमित्युत्तरयति नेत्यादिना (१०) उभयत्र दर्शनाभावप्रयोजकतौल्यमुपदर्शयति-गन्धपरमाणूनामित्यादिना (१०)॥ जात्याऽदृश्यत्वमनियतमिति पुनराश-16 कथ प्रतिबन्धोत्तरयितुमाह-अथ मतमेतदित्यादिना (११) । प्रतिबन्दिरनुत्तरमिति। महत्त्वसमानाधिकरणोद्भूतरूपाभावमदृश्यत्वप्रयोजकमुभयत्र तुल्यवदुपदर्शयति-अथ तस्येत्यादिना, ( ) प्रसङ्गान्तरमपि गन्धद्रव्यदृष्टान्तेनैव निराकरोति-शब्दपरमाणूनामित्यादिना (१५१-१-३), शब्दपरमाणुप्रतिघातोऽपीति (१४), कुड्यादिनास्त्येवेति पूर्वेण योजनीयम् । 'गन्धपरमाणूनामपीति' (१३) अत्राप्यागमनादीनामदृष्टानां परिकल्पनाप्रसङ्ग इति सम्बन्धनीयम् । शब्दपुद्गलानामपि (४) इत्यत्रापि प्रतिपत्तिविशेषान्यथानुपपत्त्येत्यादि प्राक्तनं योजनीयम्। नन्वेवं पुद्गलपर्यायत्वेन पौरु
षेयत्वेन च वर्णस्य नित्यत्वं माभूतदानुपूर्वी त्वपौरुषेयी नित्या भविष्यतीत्याद्याशङ्कते-'स्यादाकूतमिति' (१५१-२-४)। A आनुपूर्व्या वर्णाव्यतिरिक्तत्वाचस्या अपि न नित्यत्वमित्यभिप्रायवानाह-तदप्ययुक्तमिति (६)॥ एतेन वैयाकर-10॥ १५८॥
% AR
For Private And Personal Use Only