SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir WIN अष्टसहस्री विवरणम् । ॥१५० ॥ लब्धावपि भिन्नस्वभावतयोपल यभावात प्रत्यामन्नेतरदेशपतिपत्नजनानां स्पष्टतरादिभिन्न स्वभावतयोपलभ्यमानेनेकपादपेन व्यभिचार |परिच्छेदः इति चेन, न, नस्य भिन्नदेशतयानुपलब्धेः । नयनावरणविशेषवशात्मकृभिन्न देशम्वभावतयोपलभ्यमानेन चन्द्रद्वयेन व्यभिचार इति चेत्, प्रथमः॥ नि.भ्रान्तोपलम्मेनाभ्रान्नोपलम्भस्य व्यभिचारायोगादन्यथा सर्वहेतूनामव्यभिचारासंभवान । न च हादस्यापि स कुन्निदेशवभावतयो-16 अपलम्भो भ्रान्तः, सर्वदा बाधकाभावान् । युगपत्प्रनिनियतदेशमन्द्रनारश्रुतेः कस्यचिदेकत्वे न कचिदनेकत्वमिद्धिः । स एवायमकार इति प्रत्यवमशीदकारादेरेकत्वेगहागादिक्रियाविशेषस्याप्येकत्वमस्तु स एवायमङ्गहारादिरिति प्रत्यवमर्शान। तथा सर्वस्यार्थविशेषस्यापि । न हि कथञ्चित्वचित्प्रत्यवमर्शा न स्यादुर्णवन । तच्छेपविशेपबुद्धरभिव्यञ्जकहेतुत्वप्रलप्रौ सर्व समञ्जसं प्रेक्षामहे, सर्वन्याङ्गहारादेरपि देशादि विशेषबुद्धेर भिव्यञ्जकहेतुत्वप्रकलूनः क सुशकत्वान्। तदेतेषां पुद्गलानां करणसन्निपातोपनिपाते आवणस्वभावः शब्दः पूर्वापरकोयोरसन प्रयत्नानन्तरीयको घटादिवदिति प्रतिपत्तव्यम , न पुन: प्राक् पश्चाध सन्नेवापौरुषेय इति । तस्य प्रागभाववत्प्रध्वंसस्यापि न प्रच्यवः श्रेयान । ननु शब्दम्य पुलपयोयत्वे चक्षुपोपलम्भनसङ्गः, " स्पर्शरसगन्धवर्णवन्तः पुढला:" इति वचनात, अन्यथा । का सिद्धान्तविरोधादिति चेत् , न, गन्धपरमाणुभियभिचारान । पुद्गलपर्यायत्वन्य गन्धपरमाणूनामदृश्यत्वान्न दर्शन मिति चेन , शब्दपुद्गलानामपि तत एव तन्मा भूत् । अथ मतमेतत् , चक्षुषोपलभ्योस्तु शब्दः, पुदगस्कन्धस्वभावत्वाद् घट बहिति,तदप्यपेशलं, गन्धस्यापि चक्षुरुपलभ्यत्वासारत एव, अथ तस्यानुभूतरूपपुद्गलस्कन्धस्वभावत्वाच्चक्षुरुपलम्भताऽयोग्यत्वाचन चक्षुषा दर्शनम् । तत एवं शब्दस्य तन्मा भूत् । शब्दपरमाणू ना ता. स्वादिजनितवचनप्रेरितानां विस्तारप्रसङ्ग इति चेत् , न, गन्धपरमाणनामपि तत्प्रसङ्गात् , तेयां गन्धद्रव्यस्कन्धपरिणतत्वान्न वचनप्रेरिनानामपि विस्तार नारीरवदिति चेत् , सहि शब्दपरमाणनामपि शब्दस्कन्धपरिणतत्वारकुतो विस्तारप्रसङ्गः2. तत एव न विक्षेपो गन्धपरमाणुषत् तेषां बन्धविशेपास्कन्धपरित णामसिद्धः । मूतेगब्येण प्रतिघातस्तेषां स्यादिति चेत् , गन्धपरमाननामपि तदनवनात् । कुख्यादिनाऽस्स्येव ताप्रतिघात इति चेत्, शब्दपरमाणुप्रविधान लागि । मात्र महिः पारदपरमाणुभिः कन्धपरिणतः श्रोतृकर्णपूरणप्रसाइति चेन, ग, गम्धपरमाणु For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy