________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
अष्टसहस्न्या ॥२८॥
पत्र पृ० पं० २३९ प्र० १२४ विषयसूची
पत्रम् ॥२८॥
ACTORS
विषयः
पृ. पत्र पं० १५ ब्रह्मावतसाधकस्यानुमानस्य वेदान्त्यभिमतस्य शङ्कनम् २३५ द्वि. ९ १६ उक्तानुमानस्थापाकरणं हेतुसाध्ययो₹तोपदर्शनेन २३६ प्र. ८ १७ आगमादद्वैतसिद्धिरित्यस्य खण्डनम्
२३६ प्र० १३ १८ ऊर्ध्वमूलमधश्शाखमित्यस्य व्याख्यानम् २३७ प्र. ९ १९ आत्माऽपि सदिदं ब्रह्मेत्यस्य व्याख्यानम् २३७ प्र० 10
द्वैतं विना नाद्वैतस्य सिद्धिरित्यस्य प्रतिषेध्यं विना प्रतिषेधस्य न सिद्धिरित्यस्य चोपपादनम् २३७ द्वि० ५ पुरुषाद्वैते परमार्थतः प्रतिषेधव्यवहारो नास्त्येव परोपगतस्य द्वैतस्य तु परप्रसिद्धन्यायादेवाभावः साध्यते स्वपरविभागोऽप्याविद्यक इति मतमुपन्यस्य निराकृतम्
२३७ द्वि० १३ नाविया ब्रह्मणि प्रामाणिकी किम्त्वप्रामाणिक्येव संसारिणस्स्वानुभवगोचरा दुरपह्नवा इतिमतं परवचनसंवादितमुपन्यस्यापाकृतम्।
२३८ प्र.. २३ दोषपरिपाको मतिज्ञानस्य फलम् केवलज्ञानन्तु स्व
यमेव फलं न तस्य किञ्चित्फलमित्यत्र श्रीसिद्ध
विषयः
सेनदिवाकरसंवादः २४ केवलस्यापि परापरफलत्वं श्रीहरिभद्रसूरि
वचनेन प्रमितम् २५ भेदखण्डनादभेदपर्यवसानेऽद्वैतसिद्धिस्तत्र भेद
खण्डने श्रीहर्षस्य युक्तय उपदर्शिताः भेदखण्डनयुक्तीनामपाकरणेन भेदव्यवस्थितितो
द्वैतसिद्धिरपवारिता यशोविजयोपाध्यायेन २७ गुणात्मकपृथक्वैकान्तपक्षखण्डनम् २८ पृथक्त्वगुणखण्डने शिरोमण्युक्तयुक्तिनिकरमुपदर्य
तस्य भेदरूपत्वेऽप्यभेदसंवलितत्वमेवेति न पृथ
क्वैकान्त इति दर्शितः २९ निरन्वयक्षणिकलक्षणपृथक्त्वैकान्तपक्षखण्डनम्
तत्र जीवादिद्रव्यैकत्वापहवे सन्तानसमुदाय
साधर्म्यप्रेत्यभावानामसम्भव उपदार्शतः ३. पृथक्त्वैकान्तपझे सदात्मनाऽपि ज्ञानज्ञेययोरभेदा
नुपगमे उभयोरप्यसत्वप्राप्ती बहिरन्तरङ्गपदा
२४२
२४३ प्र०९
For Private And Personal Use Only