SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अष्टसहस्न्या ॥१९॥ विषयः प्रति दत्तं दूषणं शब्दानुयोजनाहितार्थग्राहि विकल्पवादिनो बौद्धस्य स्वमतेऽपि तुल्यमित्येतत्प्रपचितं धर्मकीर्त्तिपक्षोदृङ्कनपुरस्सरम् । २९८ अनमिलाप्यस्य विशेषस्यानुभवः अभिलाप्यस्य सामान्यस्य स्मरणमित्यभ्युपगमो बौद्धस्य नोपपद्यत इत्यस्य प्रपञ्चः २९९ अन्यानुभवादन्यस्मृती सहकारिविशेषस्य नियामकत्वमाशङ्कय प्रतिक्षिप्तम् ३०८ निर्विकल्पकादप्यभ्यासप्रकरणबुद्विपाटवार्थित्ववशादृष्टसजातीये स्मृतिरिति प्रज्ञाकरमतमाशङ्कयोन्मूलितम् ३०१ ग्राहकप्रत्यक्षस्मृतिप्रतिभासयोर्भेदेऽपि न विषयस्वभावभेद इति सदृष्टान्तमुपदर्शितम् ३०२ प्रसङ्गागतबौद्धमतखण्डनोपसंहारः ३०३ प्रकृतस्य वेदान्त्यमिमतावाच्यतावाद खण्डनस्योपसंहारः www.kobatirth.org पत्र पृ० प० १७५ प्र० ४ १७५ द्वि० ४ १७६ प्र० १ १७६ प्र० ७ १७६ द्वि० २ १७६ द्वि० ७ १७६ द्वि० ८ विषयः ३०४ केवलस्य विशेषस्य प्रवृत्तौ नोपयोग इत्यत्र वाक्यपदीयसम्मतिरुपदर्शिता ३०५ जैनमते यथासंस्कारं स्मृतिरित्यभ्युपगमे नहि यावद्धारितं तावत्स्मर्यते इत्यस्योपपादने 'चउदपुथ्वी' इत्यादिप्रवचनसंवाद उहङ्कितः ३०६ परिणामवादे स्वाद्वादे आंशिकोद्बोधकसमवधानतदभावाभ्यामखण्डसंस्कारध्वंसे खण्डसंस्कारोत्पत्तिर्यथा तथा रोगकालादिनापीत्यतः संस्कारस्य सविषयस्वमास्थेयमित्युपपादितम् ३०७ अनेकविषयक धारणातोभूयसां संस्काराणामुत्पत्ति रोगादिना च तेषु कतिपयसंस्कारविपत्ति परिकल्प्य धारणान्यूनविषयक स्मृत्युपपादनमाशङ्कय प्रतिविहितम् ३०८ भावनां प्रति सर्वाशोपेक्षानात्मकज्ञानत्वेन तत्त द्विषयकस्मृत्तिम्प्रति तत्तदंशे उपेक्षानात्मकनिश्चयवेन हेतुत्वमिति मतावलम्बनेनोपशाम्यत्वेन संस्का For Private And Personal Use Only पत्र पृ० पं० १७८ द्वि० २ Acharya Shri Kailassagarsuri Gyanmandir १८० प्र० १२ १८० प्र० १४ १८० द्वि० २ विषयसूची पत्रम् ॥१९॥
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy