SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अष्टसहरूया ॥१७॥ विषयः भावभेदा इति स्याद्वादमते पारतन्त्र्यलक्षणसम्बन्धापाकरणेन प्रत्यवतिष्ठतो बौद्धस्य खण्डनम् २६५ उत्पादव्ययश्रीन्यात्मकविलक्षणं प्रतिक्षणं सर्वमि त्युपपादितम् २६६ स्थित्यादीनामपि त्रिलक्षणत्वं निर्दुष्टतयोपपादितम् २६७ कालत्रयापेक्षया त्रिलक्षणस्य वस्तुन एकाशीतिविकल्पत्वमुपपादितम् २६८ जीवाशुद्धद्रव्यस्येव सन्मात्रलक्षणशुद्धद्रव्यस्थाप्यनन्तपर्यायत्वं प्रयक्षेत्रकालभावरूपतोपवर्णनेन निष्टङ्कितम् २६९ अत्र च सत्ता सकलपदार्था इत्यादिप्राचीनकारिका संवादकतयोपदर्शिता २०० अत्यन्ताभावापलापे सर्वस्य सर्वत्र सत्वादिक मासञ्जितम् www.kobatirth.org पत्र पृ० पं० १६३ द्वि० ० १६४ प्र० ११ १६४] द्वि० ४ १६४ हि० १२ १६५ प्र० ५ १६५ प्र० ११ १६५ प्र० १३ १७१ प्रमाणतोऽभावप्रतीतिः शङ्कासमाधानाभ्यामवधारिता १६५ द्वि० १ २७२ अत्यन्ताभावत्वान्योन्याभावत्वयोः प्राचिननवीनमत विषयः भेदेन स्वरूपमुपदिष्टम् २७३ प्रायोगिकवैसिकभेदेनोत्पादद्वैविध्ये सम्मति सम्मतिरुपदर्शिता २०४ स्थित्यादित्रयस्यैकाशीतिर्भङ्गाः तत्र नैयाधिकादिवैमत्यस्यापाकरणम् २७५ विशेषणभेदेन विशिष्टभेदमुपपाद्य सत्ता सकलपदार्थेत्यादिकारिकोक्तानि सकलपदार्थत्वादीनि सत्तायामुपपादितानि २७६ भावापह्नववादिनां शून्यवादिनामभावेकान्तपक्षस्या पाकरणम् २७७ सर्वविप्रतिपत्तौ शून्यवादिनः कापि विचारानुरूपसंवृत्तिघटको न विचारस्सम्भवतीत्यत्रायें तस्वार्थश्लोकवार्त्तिकसम्मतिरुपनिबद्धा २७८ मायोपमा सर्वभावानामिति शून्यवादिमतस्य खण्डनम् तत्र न्यायविनिश्वयसंवादो दर्शित: २७९ परस्परनिरपेक्षभावाभावो भयैकान्तपक्षस्य खण्डनम् For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir पत्र पृ० पं० १६६ ३ि० १ १६८ प्र० ११ १६८ द्वि० ७ १६९ प्र० ४ १७० प्र०१ १७० द्वि० १० १७० द्वि० १२ १७१ द्वि० १० विषयसूची पत्रम् ॥१७॥
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy