SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १३ अर्थसंग्रहः । प्रधानक्रमेण योऽङ्गानां क्रमः स मुख्यक्रमः । येन हि क्रमेण प्रधानानि क्रियन्ते तेनैव क्रमेण तेषामङ्गान्यनुष्ठीयन्त चेत् तदा सर्व्वेषामङ्गानां खैः खैः प्रधानैस्तुल्यं व्यवधानं भवति । Acharya Shri Kailashsagarsuri Gyanmandir भावः । तः सवनीयसैव प्रथमोपस्थिते । युक्तम् पाठात् स्थानसा वलवत्तयान्याय्यम् । इतरयोः अग्रौषोमीयानुवन्ध्ययोः । पश्चादिति । तयोः कुमस्तु वाधकाभावात् प्राकृतपाठादेव द्वितीयमनीषोमीयानुष्ठानं तृतीयमनुवन्ध्यानुष्ठानमित्येवं रूप इति बोध्यम् । इतुप्रक्तम् सूत्रकारभाष्यकारादिभिरितिशेषः । तथाच पञ्चमाध्याय पृथमपाद सूत्रम् । स्यानाच्चीत्पत्तिसंयोगादिति । अत्र भाष्यम् । “अथाव पाठकमात् किमग्रीषोमीयः पूर्बमालब्धव्य उम स्थानकुमात् पूव्वं सवनौय इति । कि प्राप्तम्, अग्रीषोमीय इति, कुतः, पाठकुमात्, एवं प्राप्त ब्रूमः । सवनीयः पूर्व्वम् स्थानात्, यदि पूर्व्वमग्रीषोमीयः स्यात् सवनीयस्थानं व्याहन्येत, अश्विनं गृहीत्वा विनता यूपं परिवौयेति । ननु इतरत्रापि पाठकुमो वाध्यते, वाध्यतां, तसा हि प्रतिषेधार्थः सह शब्दः समाम्नातः अप्रतिषिद्धञ्चाश्विनग्रहस्थानं तन्न वाधितव्यमिति । " मुख्यक्रममाह प्रधानक्रमेणेति । नेकप्रधानयाग एकत्रैकप्रयोगान्तर्गतत्वेन विहितस्तथा तद्यागोयत तद्धविः सम्वन्धिकच विहितं तवेदमुच्यते । तथाच तत्तत् प्रधानं येन क्रमेणानुष्ठेयत्वेन विहितं हविः सम्बन्धिकच तेनैव क्रमेणानुष्ठेयमित्यर्थः । एतदेव व्यनक्ति येन होति । तेषामङ्गानि तत्तद्यागौय हविः सम्बन्धिकर्माणि । ख: स्वसम्बन्धिविरङ्गकः । तुल्यं व्यवधानमिति । एकमात्रकर्मान्तरितत्वरूपव्यवधानं तुल्यमित्यर्थः । तथाहि आदी प्रथमानुष्ठेय प्रधानयागीयहविः सम्वन्धिक कृत्वा अनन्तरं पश्चादनुष्ठेयप्रधानयागोय हविः सम्वन्धिकर्म समाप्य यदि प्रथमानुष्ठवप्रधानयागं पश्चादनुष्ठेयप्रधानयागञ्च कृमेण समापयेत्, तदा प्रथमानुष्ठेयागीयहविः सम्बन्धिकर्माणः स्वप्रधानेन प्रथमानुष्ठययागेन एकमाव For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy