SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः। सवनीयदेशे ह्यमुष्ठाने अग्नीषोमीयानुवध्ययोः स्वस्खस्थानातिक्रमोभवति । अग्नीषोमीयदेशे अनुवन्ध्यदेशे वाऽनुष्ठाने त्रयाणामपि मध्ये इयोईयोः स्वखस्थानातिक्रमः । तथाच प्रकतावाखिनग्रहणं कृत्वा त्रिवृता यूपं परिवीव सवनीयं पशुमुपाकरीतोतयाविनग्रहणानन्तरं सवनीयो विहित इति साद्यस्केप्याश्विनग्रहणे कृते सवनौय एवोपस्थितोभवति । अतो युक्तं स्थानात् तस्य प्रथममनुष्ठानमितरयोस्तु पश्चादित्युक्तम् । वथ णामनुष्ठाने अग्रीषोमीयानुवन्ध्ययोः स्वस्वस्थानातिकमः सादित्यत्र स्थानान्तरपि त्रयाणामनुष्ठाने स्थानातिकमतौला' सादितगाह स्थानातिकमेति । स्थानातिकमसाम्यं हेतुमुखेन विवणीति सवनीयदेश इति। खखस्थानातिकम: अग्नीषोमीयस्थानसा औपवसथ्याहरूपसपातिकमः । अनुवध्यस्थानसा अवभृथानन्तरकालातिकमश्च । अनुष्ठाने बयाणां सहानुष्ठाने । यीईयोः यसा स्थाने चयीयागाः सहानुष्ठीयन्ते तदितरयो ईयीईयोः। सच स्थानातिकमः सहालम्भनविधानमुखेन श्रुताव प्रतिपादित इति सीढ़व्यः। सवनीयदेशे बयाणामनुष्ठानस्य सिद्धान्तितत्वम् प्रदय तत्रापि किं प्राक़तपाठकमात् अग्रीषोमीयसा प्रथममनुष्ठानमुत स्थानात् सवनीयस्येति संशय पाठकमात् प्रथममग्रीषोमीयस्यानुष्ठानमस्विति पूर्वपक्षे स्थानात् सवनीयसैव प्रथमानुष्ठानसिद्धान्त दर्शयति तथाचेति । सवनीयस्थानएव त्रयाणामनुष्ठेयत्वे सतीत्यर्थः । प्रकृतौ ज्योतिष्टोमे। आश्विनस्तन्नामा ग्रहविशेषः। विद्वता त्रिगुणरज्वा.। यूपं पशुवधनार्थदारु विशेषम्। परिवीय बेष्टयित्वा। उपाकरीति मन्त्रेणाभिमन्वयति । सवनीयो विहितः, सवनीयपशूपाकरणादौतिकर्तव्यताविधानमुखेन तदालम्भनपूर्बकयागी विहितः । इति हेतोः। सवनौय एवोपस्थिती भवतीतानेनासयान्वयः । साद्यस्के तन्नाम के ज्योतिष्टोमविकार मोमयागे । आश्विनग्रहणे इति । विकृतेः प्रकृतिधर्मग्राहित्वादितिः For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy