SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ৩২ www.kobatirth.org अर्थसंग्रहः । Acharya Shri Kailashsagarsuri Gyanmandir समाख्या यौगिकः शब्दः । साच विविधा बेदिको लौकिको च । तत्र होतुश्चमसभक्षणाङ्गत्वं होटचमस इति वैदिकसमाख्यया । अध्वस्तत्तत्पदार्धाङ्गत्वं लौकिक्या श्रध्वर्यवमिति समाख्ययेति संक्षेपः । । श्रयं वलवदाश्रयेण उपसंहारस्थमुपक्रमस्थेन, तान्तादृष्टार्थं नियमादृष्टार्थेन, आरादुपकारकत्वं सामवायिकत्वेन, अनेकार्थविधान मे कार्थविधानेन, अनेकशब्दार्थत्वमेकशब्दार्थत्वेन, बहुवाधी अल्पवावेन, निताम् नैमित्तिकेन, अनारम्याधीतं प्रकरणाधीतेन, पौर्व्वापर्येण विरोधे पूर्व्वं परेण, निष्प्रयोजनं सप्रयोजनेन, ब्राह्मणक्रमी मन्त्रक्रमेण, देवताश्रयं द्रव्याश्रयेण पश्चादानातं पूर्व्वीमातेन, अल्पं भूयसा, गौणं मुखेान, सावकाशं निरवकाशेन, अङ्गं प्रधानेन, अधर्मः प्रधानधर्मेण एवमन्यदप्यन्येन यत् वाध्यते तव कस्ाचित् प्राप्तमाधत्वं कस्ाचिदप्राप्त'वात्वञ्चक्रोग्रहनीयमिति । समाख्याया विनियोजकत्वप्रदर्शनाय ताम् लचयति समाख्येति । यौगिकः वान्तर्निविष्टपदसमुदायार्थान्वयेन योऽर्थः प्रतीयते तद्बोधकः । एतत् समाख्याया लक्षणमुक्तम् । एतेन सम्यगाख्यायते अनेनेति व्युत्पच्या रूढ़ योगरूढ़, यौगिक, हृदयौगिकरूपवाचकमात्रस्यैव समाख्यात्वं व्यावर्त्यते । अतएवोक्तं योगवलं समाख्येति । सा समाख्या । वैदिकी वैदिकशव्दमाचीपयोगियोगनिष्पणा | aferरा लौकिकी । तव वैदिकीलौकिक्योर्मध्ये । चमसभचणाङ्गत्वं चमसगतसोमभचणाङ्गत्वम् । होटचमसतौति । श्रयमर्थः । ज्योतिष्टोमे सीमोभक्षणौयो नवेति संशयः । यद्यप्येवं श्रूयते प्रेतु होतुश्वमसः प्र ब्रह्मण: प्रोदगातृणां प्रयजमानस्य प्रयन्तुं सदस्यानामिति । तवापि चमससम्बन्ध एव होतुः प्रतीयते न सीमभक्षणम् । aa प्रमाणाभावान भक्षणीयः सोम इति पूर्वपचे प्राप्ते तृतीयाध्यायपञ्चमपाद सिद्धान्तसूत्रम् । चमसेषु समाख्यानात् संयोगस्य तनिमित्तत्वादिति । For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy