SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पर्थसंग्रहः। ७१ प्राप्तबाधत्वासम्भवात्। लिङ्गादिप्रतीतर्थमा वाधात् लिनादौनामपि वाध्यत्वव्यपदेशः। ये तु शास्त्रप्रदेशेषु प्राकृतसा बैकृतेन, सामान्यसा विशेषण, परशाखा विहितसा खशाखाविहितेनेतादयो बाधास प्राप्तवाधा एव । तथाहि तत्प्रापकसा प्रतिदेशादेः प्रमाणसा प्रमाणान्तरण प्रभागाभासीकरणासम्भवात् । प्रमाणप्रतीतार्थ व्यवहारसव प्रती तेन्नित्वकल्पनया निरोधी मतु प्रमाणसाप्रमाणत्वकल्पनया प्रमाणाप्रतीतार्थव्यवहारसा। सथाचोकम् । सामान्यकारणात् प्राप्त पूर्व वाधकगीचरम् । वाधकेन वलीयस्वान्मृधैतदिति कल्पाते ॥ मच तत्रापि बक्रतारादिना पतिदेशादिप्रमाणमप्रमाणीक्रियतां येन प्राकत. कुमादेः प्रमाणप्रतीतार्थवपरीताम् सादिति वाच्यम्। अतिदेशस्याप्रमाणत्वे कुशमयवईिष वाणान्तरस्यापि विकृतावसम्बन्धापत्तेः। पदि जुहोतीत्यनेन पाहवनौये जुहोतीतासाप्रमाणीकरणे होमान्तरप्याहवनौयापाः। परशाखा विधीमामप्रामाण्ये धाकाक्षितानामप्यनम्वयानुपपत्तेः। श्रुतया यब लिङ्गमप्रमा क्रियते यथा गाईपत्यश्रुतया ऐन्द्रलिङ्गम् । तल्लिङ्ग' तवैव प्रमाणत्वेनीपस्थित नवयवापि तसा विनियोजकत्वमस्तीति तसातान्तिकर्मवाप्रामाण्यम् । एवं लिङ्गादिना वाकयादिप्रवीतार्थवाधपि। श्रुत्पादिरूपवाधकाभावयति स्थलान्तरे तु पन्धसैव लिङ्गादे विवियोगप्रमाणत्वं न तु वाधकस्थलीयलिङ्गादेरिति द्रष्टव्यम् । मकसा पावसा हेरून्यप्रसन्ना इति वाच्यम्। बाध्यभेदेन प्रामाणिकई कम्यव्यवहारसयादोषत्वात्। तथाचोक्तम् । ग वाधसकरूपत्वमेषितव्य नियोगतः । न किञ्चिसिद्धीह नानारूप्य प्रमाणवत् । भाष्यलतातु बावसकरूप्यमेव साधितम्। वार्तिककारादिभिरेव कायमकृतम्। एवं प्रत्यक्षेणानुमान, यथार्थज्ञानेन भान्ति ज्ञान, प्रत्यक्षाद्यनुपलब्धि पर्यन्तैः षड़ भिः प्रमाणः प्रमाणामासः, श्रुत्या मृति, रातापिगौतम तया बनामविगौत म तिः, अदृष्टार्थया सा तया दृष्टाया मा ति:, श्रुतिप्रभवया लिङ्गादिप्रभवया पर्थवाद प्रभवया च म त्या प्राचारः, सीप्यभियुक्ततराचारक, सन्दिग्धमसन्दिग्धन, दुर्बला For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy