SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । ४१ ब्रोहीन् प्रोक्षतीति प्रोक्षणस्य व्रीह्यङ्गत्वं द्वितीयाश्रुत्या | तच्च प्रोक्षणं न व्रीहिस्वरूपार्थं तस्य तेन विनापुपपत्तेः । किन्त्वपूर्व्वसाधनत्वप्रयुक्तम् । व्रीहीनप्रोच्य यागानुष्ठाने अपूर्व्वानुपपत्तेः । एवं सर्वेष्वङ्गेव पूर्व्वप्रयुक्तत्वमङ्गत्वं बोध्यम् । एवमिमामग्गृभ्णनुसनामृतस्प्रत्यश्वाभिधानीमादत्तइत्यत्र द्वितीयाश्रुत्या मन्त्रस्याश्वाभिधान्यङ्गत्वम् । यदाहव featureदाहरणमाह व्रोहीमिति । ब्रह्मङ्गत्वं ब्रह्युपकारकत्वम् । ननु ह्युपकारकत्वं किं व्रीह्युत्पादकत्वमित्यवाह तचेति । व्रीहिवरूपार्थं व्रौहिस्खरूपोत्पादनार्थम् । der व्रीहिवरूपसा तेन प्रोक्षणेन । उपपत्तेः सिद्धत्वात् । तथाच प्रोक्षणात् प्रागपि व्रीहिवरूपसा सिद्धतया न प्रोक्षणसा तत्साधनत्वमितिभावः । तर्हि प्रोक्षणसा कोट्टशं तदुपकारकत्वमित्यवाह किन्विति । अपूर्खेति । प्रोक्षणेन प्रहीणां संस्काराधाने कृते तेषां यदपूर्वसाधनत्वं जायते तत्प्रयुक्तमेव प्रोक्षणसा व्रीह्युपकारकत्वमितिभावः । तद्यतिरेके अपूर्व्वसाधनतावातिरेक प्रदर्शनेन प्रोक्षणसप्रापूर्व्वसाधनता सम्पादकत्वं प्रतिपादयति बोहोन प्रोच्येति । अपूर्व्वानुपपत्तेरिति । असंस्कृतद्रवग्रकरणकहीमसग्रासिद्धत्वा दितिभावः । सर्वेषु वातादिषु । अङ्ग ेषु ब्रह्माद्यङ्गषु । प्रोक्षणवदवघातादिष्वपि अपूर्वप्रयुक्तत्वमङ्गत्वमतिदिशति एवमिति । द्वितीयाश्रुतेरुदाहरणान्तरमाह एवमिति । व्रोहीनिति द्वितीयाश्रुत्या प्रोक्षणमा वौह्यङ्गत्ववदित्यर्थः । इमामिति । ऋतसा सताफलसा इमां रसनां बन्धनरज्जुम् अग्टभ्णन् गृहीतवन्त इत्यर्थः । इति अनेन मन्त्रेण श्रश्वाभिधानीमश्वरसनामादत्ते गृहीयात् । अश्वाभिधान्यङ्गत्व' तदुपकारकत्वम् । तदप्यपूर्व्वसाधनत्वप्रयुक्त मन्त्रमन्तरेण अश्वाभिधानों गृहीत्वा यागानुष्ठाने कृते पूर्वानुपपत्तेः । अत्र मन्त्रलिङ्ग ेन रसनामावप्रतीतावपि न पश्वन्तररसनाग्रहणे ६ For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy