SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः। प्रकृतितयां यागाङ्गखम् । अरुणयकहायण्या पिङ्गाक्ष्या सोमं क्रीणातोत्यस्मिन् वाक्य प्रारुण्यस्यापि द्वतीयाश्रुत्या क्रयाङ्गत्वम् । तदपि गोरूपद्रव्यपरिच्छेदहारा न तु साक्षात् अमूर्त्तत्वात्। एवमवगम्यते पशुमालम्व तस्मात् हृदयादौन्यवदाय तेन जुहोतीति। एवञ्च हृदयादिरूपं यत् हवनीयद्रव्यं तसा प्रकृतितया उपादानतया यथा पशीर्यागावं तथा प्रकृतेपीतार्थः। ततश्च यत्र पशोई दयादिग्रहणमभिहित तव व पशीः परम्परोपकारकत्वं न सर्ववव तथा। अतएव वाट पाबीवतमालभेतेतापक्रम्य पठनिकृतं पाबौवतमुत्सृजतौति श्रुतया पशोर्जीवत एवं उत्सर्गविधानात् साक्षादेव तसा यागीपकारकत्वमिति सिध्यति । प्रकारान्तरण परम्परोपकारकत्वं तृतीया श्रुतिखभ्यमुदाहरति अरुणयेति । भारुण्यस्येति। गोविशेषणीभूतगुणस्येत्यर्थः । कयानत्वं सीमक्रयोपकारकत्वम् । वेदस्थले स्खविशेष्यान्वयिनान्वयित्वं विशेषणानामितिनियमादारुण्यविशेष्याया गीः क्रयं प्रति साधनले नान्वये तहिशेषणस्यारुण्यसमापि तं प्रति साधनत्वेनान्यस्यावश्यकत्वादितिभावः । अतएव तसा क्रयानुये गोदारकत्वमेव न साक्षादित्याह तदपौति। गोरूपद्रव्येति। सीमक्रयसाधनगीरुपद्रव्यसा परिच्छेदहारा इतरव्यावर्तनदारा। तथाच अरुणतरया गवा सीमकयो न सिध्यति अरुणापदेन तदितरव्याहत्तेरितिभावः । साक्षात् साधनत्वाभाव हेतुमाह अमूर्त्तत्वादिति । यद्यपि मूर्तीया एकहायण्या अपि न साक्षात् क्रयसाधनत्वं किन्तु विक्र वशीकारहारैव तथापि वशीकारसयावश्यकव्यवहारोपयोगिद्रव्यान्तरलाभजन्यवादक हायण्या वशीकार प्रति साक्षादेव साधनत्वम् आरुण्यसा तु गुणपदार्थत्वेनामूर्त्ततया द्रव्यनरपेक्षेण वावहार्यत्वासम्भवात् वशौकार प्रत्यपि न साक्षाद्धे तुत्वं परन्तु ट्रवास्येतरवग्रावर्तकतयैवेति ततोपि विप्रकर्ष इति भावः । For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy