SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १८६ www.kobatirth.org न्यायप्रकाशः । Acharya Shri Kailashsagarsuri Gyanmandir यागानुवादेन तावत्र गुणविधानं युज्यते, फलपदानर्थक्या पत्तेः । न चानेन वाक्येन फलं प्रति यागविधानं तस्मिं गुणविधान युज्यते, वाक्यभेदापत्तेः । नापि गुणफलविधानं सम्भवति, परपदार्थविधानेन विप्रकर्षार्थविधानापत्तेः । धात्वर्थस्य स्वरूपेणाविधानात् तदुद्देशेन वा अन्यस्य कस्यचिदविधानाडातोरत्यन्तमारायापत्तेश्च यज्यानर्थक्यापत्तेश्च । फलपदेतिः । पशुरूपफलबोधक पहेत्यर्थः । तथाच फलश्रवणात् तत्साधनयागस्यैव विधातुः सुचितत्वमिति भाव: । 1 ननु फलोद्देशेन विधेयोभूतेः यागे उङ्गिद्रूपगुणविधानम स्वित्येतद्विसकरोति न चेति । युज्यत इत्यनेनान्वितम् । तस्मिन् यागे । गुणविधानम् उद्गुिणविधानम् । अयुक्तत्वे हेतुमाह वाक्येति । विधेयभेदेन यागेन पशुं भावयेत् यागञ्चोकिदा भावयेदितिवाका मैदापत्तेरित्यर्थः । ननु दधेन्द्रियकामस्येत्यादाविव गुणफलविधानम स्वित्यपि निराकरीति नापीति । परपदार्थेति । उह्निदा यजेत पशुकाम इत्यच विधीयमाने ह्निदूपगुणे। सत्तरवर्त्ति पशुपदार्थस्य फलत्वेन विधानेनेत्यर्थः । विप्रकर्षेति । मध्यपतितेनाविधेयेन जागेन व्यवधानात् गुणफलयोर सन्निहितत्वापत्तिरित्यर्थः । दतेन्द्रियकामस्य नुहयादित्यत्रा तु गुणफलयोः सनिष्टतया न विप्रकर्षार्थविधानदोष इति भावः । स्वरूपेण यागत्वेन । तथाच चाश्रयत्वेन प्रतिपादनेऽपि नात्यन्तपारा व्याघातः इति भावः । ननु दधा नुहोति दमा होमं भावयेक्त्यिादावव्यवहितस्यापि यागस्य उद्देश्यतया यथा नात्यन्तपारार्थ्यमङ्गीक्रियते तथाचापीत्यत आह तदुद्देशेन वेति । अन्यस्य उह्निह्निन्नस्यः । अविधानादिति । तथाच धात्वर्थोद्देशेन, गुणविधाने धात्वर्थस्य भाव्यत्वेन वान्तपार्श्वमिति भावः । पारायं लिङथे भावनायां करणत्वेनानन्वयः । कर पाये - नान्वयस्यैव स्वातन्त्यात् । तथाचोक्तम् विधेये चानुवादः चा यागः करणमिष्यतेः । तत्समीपे तृतीयान्तद्दाचित्वं न मुञ्चति ॥ इति । दा होमं भावयेदित्यादौ तु इति करणनिर्देशेन करणाकाङ्क्षाविरहात् करणत्वेनान्वय For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy