SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशा १८५ यथा:विधिरत्यन्तमप्राप्ती नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्तौ परिसङ्ख्यति गीयते ॥ इति । अस्थायमर्थः। यस्य यदर्थत्वं प्रमाणान्तरेणाप्राप्तं तस्य तदर्थवेन খ্রীঘলনিবাঝা ৰাণ। অনাঘলনি। হনল লিলাদি বিঘিলसामान्य धर्म पत्त्व मस्त्येवेति सिध्यति । पक्षतोऽप्राप्तस्यावश्यकभावेन प्रापकत्वेन प्राप्तप्रापकत्वात् । अतएव मिधमविधिरित्यप विधिपदं प्रयुक्तम् । एवञ्च प्रयोगसमवेतार्थम्मरण क्रियायामुपदेष्ट वाक्यस्य मन्त्रस्य च परम्परनिरपेक्षसाधनलात् रागवशादपदेष्ट वाक्यरूपसाधनस्य प्राश्रयणीयतयोपस्थिती पायपीयत्वे नानुपस्थित मन्त्रस्य प्रापको मन्त्रैरेव मत्वा कर्म कर्तव्यमिति विधिः खायोगव्यवच्छेदक नियमविधिरेवादृष्टार्थों भवतीति सिद्धम् । नियमविधस्तद्रूपत्वे प्राचीनसंवादमाह यथाहुरिति । विधिरत्यन्तमिति । अप्राप्तावित्यत्र पाक्षिके सतीत्यत: सत्पदं सत्यामिति लिङ्गाविपरि. चामेमानुषचनीयम् । तेन घप्राप्ती सत्यामित्यर्थः । अत्यन्त मिति तु सत्यामित्यत्र पस्धातूपस्थाप्यभवनक्रियाविशेषणत्वात् कर्म । प्राप्ती अत्यन्तं सत्यामित्यर्थः । पप्राप्तिभवनविशेषणं फल तोऽप्राप्ति विशेषणमेव । अप्राप्ति क्रियाविशेषणत्वे साधु: पाक: साध पाको साधवः पाका: इत्यादिवत् कर्मत्वानुपपत्त्या अत्यन्त्यायामप्रामाविति सामानाधिकरण्यापचेः । अतएव वैयाकरणा: तदभिहितो भावी ट्रव्यवत् प्रकाशत दवि न्यायन নিষিমৰম্ভ হানিমৰত্নীজন্য বিমঘঘন্ কামিম বিমঘঙ্কিাभाजित्वं मन्यन्ते न पुनः क्रियाविशेषणत्वात् कर्मत्वम् । पप्राधेरत्यन्तसत्ता वहिधिमन्तरेण रागादिवः कादाचित्कप्राधेरप्यसचा। नियमस्थले तु रागाभावात् तदानीमप्राप्तत्वेऽपि कालान्तरे विधि विनापि रामवभादप्राधि व. विष्ठत इति नात्यन्तिको अप्राप्तिसत्तेति वैखक्षण्यम् । पाक्षिके प्रभावे इति शेषः। तर सविधिप्रतिपाद्ये । अन्यत्र तविधिप्रतिपाद्यतरत्र। चकार इयं समुच्चयावश्यम्भावार्थम् । एतत्सर्वं सोदाहरणं ज्याचष्टे अस्थायमर्थ इति । यदर्थत्वं यदुपयोगित्वम् । प्रमा. पान्तरेण प्रत्यवादिप्रमाणाधौनरागादिना, शास्त्रान्तरेण च । तदधत्वेन तदुपयोगित्वेन । For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy