________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१८४
न्यायप्रकाश:।
तसिद्ध फलस्वाम्यबोधको विधिरधिकारविधिरिति । तदेवं निरूपितं चतुई। भेदनिरूपणन विधेः प्रयोजनवदर्थपर्यवसानम् ।
मन्त्राणाञ्च प्रयोगसमवेतार्थस्मारकतया अर्थवत्त्वम्। न तु तदुच्चारणमदृष्टार्थ दृष्टे सम्भवति अदृष्टस्याय्यत्वात् ।
न च दृष्टस्य प्रकारान्तरेणापि सम्भवात् मन्त्रानानमन. थकम् । मन्वैरेव स्मर्तव्यमिति नियम विध्याययणात् । साधनयस्य पक्षप्राप्तौ अन्यतरस्य साधन स्याप्राप्ततादशायां यो विधिः स नियमविधिः।
अधिकारविधिनिरूपणमुपसंहरति तदेवमिति ।
विधिमन्वनामधेयनिषेधार्थवादभेदेन पञ्चविधत्वेनोद्दिष्टेषु वेदमागेषु विधिनिरूपणेन तेषां धर्म प्रतिपादकत्वं प्रदर्श्य उद्देश क्रमप्राप्त मन्त्राणामपि अर्थवत्त्व प्रदर्शनेन धर्मप्रतिपादकत्वं निरूपयति मन्त्राणाञ्चेति । प्रयोगति । प्रयोगसमवेत: अनुष्ठानोपयोगी यः अर्थ स्तत्मारकतया तदुपस्थापकतयेत्यर्थः । अर्थ वक्त्वं प्रयोजनवत्त्वम् । मन्त्रलक्षणन्तु यत्राभिथुक्तानां मन्नत्वेन प्रसिद्धिः स मन्त्र इति शास्त्रदोपिकोक्तम् । अदृष्टार्थमदृष्टमात्रार्थम् । लेन बञ्चारणं दृष्टादृष्टायमिति सिशति । अतएवाग्रे नियमापूर्वम्वोकारः सन क्वते । दृष्टे दृष्टफले । अदृष्टस्य अष्टमात्रस्य । प्रकारान्तरेण इदमेवं कुवित्याधुपदेष्ट वाक्या. दिना। मन्त्रामानं मन्त्रोच्चारणम् ।
सार्थक्य माह मन्त्रैरैवेति । एवकारेण प्रकारान्तरेण दृष्टफलीपपत्तिनिराकृता । नियमेति। तथाच नियमापूवार्थ मन्त्रोच्चारणमावश्यकं मन्त्र स्थार्थ स्मरणादृष्टीभयफलकत्वादिति भावः। अतएव वाचि कति:
"ततश्वीपायान्तराग्य प्रमाण कत्वानिवर्तन्ते नियमादृष्ट सिद्धिय । मन्तैरेव स्मत्वा
कृतं कर्म अभ्य दयकारि भवतीत्य वधार्यते ।" इत्यभिहितम् ।
मन्त्र रेव मार्तव्यमित्यम नियमरूपत्व प्रदर्शनाय नियमविधेल क्षणमाह साधनदयस्येति । परस्परनिरपेक्षयेति शेषः । पक्षप्राप्तौ एकतरस्य साधनस्या श्रयणीयत्वेनीपस्थिती । अप्राप्ततेति । रागाभावादाश्रयणीयत्वेनानुपस्थितिदमायामित्यर्थः । यो विधिः पाय
For Private And Personal