SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः | Acharya Shri Kailashsagarsuri Gyanmandir १७१ मानन्तखापरपणीयं प्राप्तम् । अतएवैकस्य पशोदपाकरमानम्तरमेव नियोजनं चोदकबलात् कर्त्तव्यत्वेन प्राप्तं तच्च न क्रियते । प्रत्यक्षवचनावगत सर्व्वपश्वङ्गसाहित्यानुपपत्तेः । अत एकस्मिन् पशावुपाकरणे कृते तदनन्तरमेव कर्त्तव्यत्वेन प्राप्तमपि नियोजनं न क्रियते । प्रत्यक्षवचनबलात्तु पश्खन्तरेषु षोड़शसु उपाकरणमेव क्रियते । कृते तु तेषूपाकर प्रथमपशोनियोजनस्य तदीयोपाकरणेन व्यवधाने प्रमाणाभावात् प्रथमपशावेव नियोजनं कार्यम् । अतएव एकैकपशुषु उपकरण नियोजनाद्यमिदेशप्रातेरेव । चोदक बलात् विभिन्नातिदेशबलात् । तच्च न क्रियत इति । तथाच एकादशिनादौ यथा पशुभेदेन यागभेदादतिदेशस्यापि भिन्नभिन्नत्वेन प्राप्तेरेकपद्मावुपाकरपा नियोजनादीनि कृत्वा पश्वन्तरे तामि क्रियन्ते । तथा प्राजापत्येष्वपि यागभेदस्यैवौत्सर्गिकत्वेनातिदेशभेदादे के कस्मिन् पथायुपाकरण नियोजनादोन्यव्यवधानेन कर्त्तव्यतयापाततः प्रसोसानि । परन्तु तथा न कार्य्यायौ ति भावः । करणे हेतुमाह प्रत्यचवचनेति । वैश्वदेवों कृत्वा प्राजापत्यैश्वरन्तीति प्रत्यक्ष। सव्वेश्वङ्गेति । प्राजापत्यैरिति बहुवचनबलेन सेतिकर्तव्यता कपशुयागस्त्र साहित्यप्रतौतेः प्राप्तस्य सप्तदशपश्वङ्गसाहित्यस्यानुपपत्तेरित्यर्थः । तथाच एकादशिनधम्र्मातिदेशात् प्राप्तस्य एकस्मिन् सब्र्व्वाण्यनुष्ठाय अन्यस्मिन् सर्व्वानुष्ठानस्य प्रत्यचश्रुत्या बाष इति भावः । श्रतः प्रत्यचश्रुत्या अतिदेशस्य बाधितत्वात् । षोड़शसु पशुषु । तेषु पश्चषु । तदीयोपाकरणेन प्रथमपशोक पाकरणेन सह । व्यवधाचे कान्त र व्यवधाने । प्रमाणाभावादिति । तथाच उपाकरणेन सह नियोजनस्य व्यवधानं साहित्यव्याघासकं न पुनः सजातीयकव्यवधानम् । तेन षोड़शोपाकरणव्यवधानेऽपि न चतिः । तेषां सजातीयकत्वात् । तथाच पञ्चमाध्यामद्दितीयपादे सिद्धान्तसूत्रम् - सर्वेषां वैकजातीयं कृतानुपूर्व्वत्वादिति । 1 For Private And Personal बाशब्दः पूर्वपचं व्यावर्त्तयति । सर्वेषां पशूनां सम्बम्बे एकैकनामोयं की कर्त्तव्यम् । तैनैव चानुपूर्खस्य साहित्यस्य कृत्यादित्यर्थः
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy