SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। मिथ: साहित्यमामन्त-परपयायं विहितम्। तन्न साहित्यं सवनोयपशी चोदकेन प्राप्तम्। तस्य प्राणिद्रव्यकत्वेन दैक्षविक्षतित्वात् सवनीयाच्चैकादशिनेषु प्राप्तम्, सुत्याकालत्वसामान्यात् । तेभ्यश्च प्राजापत्येषु प्राप्तम्, गुणत्वसामान्यात् । प्राजापत्येषु च प्रतिपशु यागभेदाचोदका भिद्यन्ते । अतशोदकात्तत्तत्पखगभूतानामुपाकरणनियोजनादीनां साहित्य दौचाङ्गपशौ। पान तथेति। अव्यवहितत्वनामकमित्यर्थः। तथाच यदि सर्वेषूपा. कारण मनुष्ठाय तेषु सर्वेषु क्रमेण नियोजनादिकमनुष्ठीयते तदा उपाकरणनियोजनादौनां कमान्त राव्यवहितत्व रूपं परस्परसाहित्यमुपपद्यते। यदि तु एकस्मिन् पशावुपाकरणनियोजनादौनि सन्चो गयनुसाय द्वितीयादिपशुषु तान्यनुष्ठीयन्ते तदा उपाकरणानन्तरमेव नियोजनमित्याद्युक्तमुपाकरणनियोजनादौनां साहित्यं भज्येत । उपाकरणानन्तरमप्यपाकरणस्य नियोजनानन्तरमपि नियोजनस्य सम्भवादिति भाषः । विहितं साक्षाविहितम् । चोदकेन पतिदेशेन । ननु बिकतावेवातिदेशो न प्रकृती। सत्कर्थ देवपराधमानां सवनीयपशावतिदेश: सम्भवतीत्यत: सबनी यस्य देशविक्वतित्वं साधयति सस्येति । प्राणिद्रव्यकवेन पशुद्रव्य कवरूपसाधम्यगा । एकादशिनेषु एकादशिनाख्ययागविशेषीयपशुषु । प्राप्तमतिदेशादागतम् । तेषां सवनौयक्तितित्यमुपपादयति सुत्येति । सवनीयस्यै कादशिमामाच सुत्याकाल. कर्तव्यत्वरूपसाधादित्यर्थः । तेभ्यः एकादशिनेभ्यः। प्राजापत्येषु वैश्वदेवों कृत्वा प्राजापन्यैश्चरन्ती न्युक्लप्राजापत्यपगुषु । गुणवेति । एकादशिमपशूनां प्रामापत्य पशूनाच गुपवरूपसाधादित्यर्थः । यथैकादशिनेषु पशुभेदेन यागभेदात् एकै कस्मिन् पशावपाकरवादीनामतिदेशभेदाः स्युस्तथा प्राजापव्येष्वपि यागमेदादतिदेशा विद्यन्त एवेन्याइ प्राजापत्येष्विति । प्रतिपशु एकैकपशुना। यागभेदार यागमेदनोत्सर्गिकत्वात् । चोदका पलिदेशा: । भिद्यन्ते एकै कप शुषु प्रत्येक रूपेणागच्छन्ति । चौदकात भिन्न भिन्नासिदेशात्। सत्तत्पश्चिति । के कश्चित्यर्थः । For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy