SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। अथ सोमेन यामं भावयेदित्यन्वयः । तत्र यद्यपि सोमस्य करणत्वेन यागार्थत्वात् यागनित्तिदृष्टमेव प्रयोजनं लभ्यते इति नादृष्टयापत्तिः। नापि करणत्वेनोपस्थितस्य सोमस्य साध्य. बान्वयानुपपत्तिः। करणत्वेनैवान्वयात्। तथाप्यप्राप्तवाडावनाकरणत्वेनान्वितस्य यागस्य साध्यत्वेनान्वयानुपपत्तिस्तदः वस्थैव । ननु यतेत्यत्र यागस्य न करणत्वेन नापि साध्यत्वेनोपथितिः। तहाचकटतीयाद्यभावात् । किन्तु भावनायां यागसम्बन्धमा प्रतीयते। यागस्य च भावनासम्बन्धः करणबेन साध्य लेन च सम्भवति । तत्र करणत्वांशमादाय फससम्बन्धः । साध्यखांशमादाय गुणसम्बन्धश्च स्यादिति चेन्मेवम् । यद्यपि वैपरीत्येन वैयधिकरण्येनान्वयमाशङ्कते अथेति। तपादृष्टइयापाविरई दर्शयति सोमस्य करणत्वेनेति । करणत्वेनोपस्थितस्य साध्यत्वेनान्वयदीषासत्त्वमपि दर्शयति नापीति । करणत्वेनोपस्थितस्य सोमस्य कर्मत्वान्वयदोषविरहेऽपि करणत्वोपस्थितस्य यागस्य कर्मत्वेनान्वयदोषस्त दवस्थ एवेत्याइ तथापौति। चप्राप्तत्वादिति। तथाच सोमेन यजेतेल्यत्र केवलायाः फलभावनाया विधेयत्वासम्भवात् किधिकरशिकाया एक गखा विधेयत्वमवश्यमभ्युपेतव्यम्। तत्र यदि सोमकणिकाया भावनाया विधेयत्वमझी. क्रियते तदा सोमस्य परिप्राप्ततया विधयाननिविष्टलानुपपत्तिः। यामकर्राषकायास्तस्या विधेयत्वाडोकार तु अप्राप्तत्वात् यागस्यापि विधयान्तर्गतत्वसम्भवेन विशिष्टाया एव विधेयक घटते। अतोऽप्राप्तत्वेन यागस्यैव फलभावनाकरपत्वेनान्वितत्वं वायमिति भावः । पाशते नन्विति । तहाचकैति । करणत्वकळत्ववाचकत्यर्थः । तृतीयादोबादिपदात् हितीयापरिग्रहः। यागसम्बन्धमाचमिति। एकपदश्रुत्या यागभावनयोः परस्परसम्बन्धमायमित्यर्थः। करणत्वेन साध्यत्वेन चेति । यागेन भावयेत् यागं भावयेदित्यन्वयायस विभिगमनाविरहात् सम्भव इति भावः । फलसम्बन्धः यामेन खर्ग भावयेदियवंरूपः । गुणसम्बन्धः सोमन यागं भावयेदित्येवंरूपः । भाडा निराकरोति मैवमिति । For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy