SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। सोमार्थत्वं दृष्टहारेण सम्भवति। ब्रीहिष्ववकातेनेव यागन सोमे कस्यचिहृष्टस्याजननात् । अतस्तेन तावत् सोमे किञ्चिददृष्टं जननीयं प्रोक्षणेनेव व्रीहिषु । तथा यागस्य सोमार्थत्वे फलभावनायां सोमस्य करणत्वेनाबयो वक्तव्यः । भावनाकरणत्वच भावनाभाव्यनिर्वर्तकवेनेत्युक्तम् । न च सोमो अष्टमन्तरण फलं जनयितुं समर्थः । ग्रह होतीति वाक्यविहितहोमेन तस्य भस्मीभावात् । अतोऽदृष्टहयापातान यागस्य सोमार्थत्वमिति न यागेन सोमं भावयेदित्यन्वयः सम्भवति। करणत्वेनोपस्थितस्य सोमस्य साध्यत्वेनान्वयानुपपत्तेश्च । न त्वदृष्टयमङ्गीकार्यमित्यत पा न हौति। दृष्टफलविशेषधारण यागस्य सोमोपकारकत्वासम्भवमुपथादयति बौद्धिष्विति । यथा ब्रीहीनबानोति श्रुतिविहितेनावघातेन बौहिषु वैतुष्यरूपं दृष्टफलं मन्यते सोमेन यजेतेति श्रुतिविहितेन यागेन सोम तथा किमपि दृष्टफलं न जन्यत इति भावः । अत इति। दृष्टकलाममनादित्यर्थः । तेन यागेन । अदृष्टफलं संस्काररूपम् । दृष्टान्तमाह प्रोक्षणेनेति। व्रौहीन प्रीक्षतीति श्रुतिविहितेन प्रोक्षणेन यथा वौशिषु संस्काररूपमदृष्टफलं मन्यते तहदित्यर्थः ।। अष्टासरापातं दर्शपति तथेति। बतव्य इति । यामेन सोमोपकारस्य निष्कलले तत्र पुरुषमहत्त्यसम्भवात् यामेन सोमं भावयेत् तेन च सोमेन फलं भावयेदित्यन्वयोऽवश्यागौकरणीय इति भावः । भावनायां सोमस्य करणत्वेनामीकार कथमदृष्टापान इत्यती भावनाकरणत्वानोकार भावनाभाव्यस्वर्गादिनिष्पादकत्वमम्वङ्गीकरणीयमिति दर्शयति भावमाकरणत्वचेति । ननु तथात्वेऽपि कथमदृष्टान्तरमापततीत्यत्राह न चेति । ननु सीमः साक्षादेव स्वमें जनयत्वित्यन पाह ग्रहैरिति । ग्रहा होमसाधनसोमपाचाणि । जुहोति अग्रौ प्रक्षिपति । भस्मीभावादिति । सोमस्य ग्रहकरसकाग्निप्रक्षेपविधानात भस्मीभूतस्य तस्य साक्षात् खर्गजनकत्वं न सम्भवतीति भावः । तीयान्ततया करणवेनोपस्थितख सोमस्य लक्षणया कर्मत्वेनान्वयोऽपि न युक्त इत्याह करणलेनेति । For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy