SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । सर्वलोकप्रसिद्धः प्रामाण्य, सथा पदृष्टार्थकमहर्षिवाक्यानामपि प्रामाण्यविषिभिरपि म.तित्वेनाङ्गीकारात् पूर्वानुभवजन्यत्वं मन्तव्यमेव । सचायमनुभवः स्म त्यन्तरार्थसंग्रताभापगमे अन्धपरम्परान्यायावतारात् दुःखावहे कर्मणि लोकप्रडत्तेरसम्भवात् सोकाचारप्राप्तसाताभुपगमासम्भवाञ्च श्रुतिवाक्यसाव्येव वाच्यम् । अतः स्म त्या लिङ्गेन श्रुतेरनुमेयतया वेदमूलकत्वेन मतिप्रामाण्य सूपपन्नमेव । नन्वेवं श्रुत्यैव तईि तदर्थप्रतिपत्तिसिद्धेः स्म.तिप्रणयनमनर्थकमितिचेन्न, सहस्र सामशाखा:, एकशतमध्वर्युशाखाः, एकविंशतिशाखं वहृच, मिताक्तवशाखाविस्तृतसा वेदस्य विप्रकीर्णत्वात् एकशाखाध्यायिनां शाखान्तरोपलम्भस्य, उपलम्मेपि मन्दधियामर्थावगमस्थासम्भवाच्च अम्मदाद्युपकारायैवानुष्ठेयार्थसंग्रहरूपेण प्रेक्षावतां स्म तिप्रणयनसाफल्यात्। इदानौं मूलानुपलब्धिस्तु क्रमशः सम्प्रदायह्रासादुपपन्नतरा। श्रतएवच्छान्दोग्य मनु यत्किचिदवदत्तभेषजं भेषजताया इति मानवस्म ते: प्रामाण्य श्रावितम् । पाथर्वणिकेपि “तदेतत् सत्यं मन्त्रेषु कमाणि कवयीयान्यपश्यस्तानि चेतायां वहुधा सन्ततानि तान्याचरण नियत सताकामा” इति । सासां स्म तीनां प्रामाण्यमानातम्। व्याखातमेतदानानं भगवच्छङ्कराचार्यचरणैः । मन्त्रेषु कर्माणि मन्त्रप्रकाशितानि कर्माणि कवयो मेधाविनी वशिष्ठादयी यान्यपश्यन् दृष्टवन्तस्तदेतत् सताम् । तानि बतायां युगे प्रायशः प्रवृत्तानि । अतो यूयं तान्याचरथ। नियतं नित्यम्। सत्यकामारतत्तत्फलकामा इति । तथाचोक्त मित्रैः सिद्धान्तवाक्यम् । वैदिकैः स्मर्यमाणलात् तत्परिग्रहदा तः । सम्भाव्यवेदमूलत्वात् म तौनां वेदमूलतेति ॥ सिद्धान्तसूबञ्च "अपि वा कसामान्धात् प्रमाणमनुमानं सग्रादिति ।” अपि वेति सिद्धान्तयीतनार्थम्। म ति: प्रमाणम्, तब मूखानुमान समात् स्मरणानुभवयोरेकककत्वादितार्थः । For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy