________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अर्थसंग्रहः ।
Acharya Shri Kailashsagarsuri Gyanmandir
१६१
यथेन्द्रो वृत्राय वज्रमुद
वोधको वादो भूतार्थवादः ।
यच्छदित्यादि ।
एवञ्च यजेत स्वर्गकाम इत्यादिनिखिलवेदस्य साक्षात् परम्परया वा यागादिधम्मं प्रतिपादकत्वं सिद्धम् ।
चेतव्यमितहिरण्योपरि वह्निचयनसा प्रशंसा । अतएवोक्त' प्रथमाध्याय द्दितीयपादे भाष्यकार:
द ।
"पृथिव्यादीनां निन्दा हिरण्यस्तुतार्थ । असति प्रसङ्गे प्रतिषेधी नित्यानुवाद इति ।"
तन्ववार्त्तिकेतु
"थान्तरिचे दिवि वा वयनं न प्रसिद्धं तथा हिरण्यरहितायां पृथिव्यामितिस्तवन" मितुप्रक्तम् ।
तानादितानेन प्रागुक्त विरोधावधारणयोरभावादिति प्राप्तेराह प्रमाणान्तरेति । विरोधो वाधः । तत्प्राप्तिः प्रमाणान्तरजन्यावधारणम् । तद्रहितस्तदविषयो यो श्रर्थस्तदोधकइतार्थः । प्रमाणान्तरजन्यवाधाविषयस्य
प्रमाणान्तरजन्यावधारणा
विषयसा चार्थमा वोधक इति स्पष्टम् । तदुदाहरणमाह यथेति । इन्द्र इति । शरीरिगोपि माहशामप्रताचमा इन्द्रसा वज्रोद्यमो न प्रताचादिप्रमाणवाधितः । प्रतक्षप्रसायोग्यत्वेनाभिमतसा सामग्रीसद्भावे प्रताचप्रमाया श्रविषयत्वएव प्रताच - प्रमाणविरुद्धतया शरीरिणस्तमा वज्रोद्यमसा प्रत्यक्षप्रमाणविरुद्धत्वाभावात् । तथानुमानविरुद्धत्वाभावाच । नापि मादृशां प्रतप्रचादिप्रमाणजन्यावधारणविषय इतीन्द्रदेवताप्रशंसारूपतया भूतार्थवादत्वम् सिद्धमितिभावः । एवं वायुर्वे चेपिष्टा देवता, सीऽरोदीदित्यादीनामपि मूतार्थवादत्वम् । तन्त्रान्तरोक्तानां परकृतिपुराकल्पादीनामप्येष्वेवान्तर्भावान्न पृथग्विभाग आवश्यक इतिवोध्यम् । वेद सर्व्वसाधतात्पर्य्यकत्वेन धर्म्मप्रतिपादकत्वादिति प्राक्तनग्रन्येन निर्दिष्टं समस्तवेदसा धर्मप्रतिपादकत्वं क्रमेण प्रमाप्य इदानीं तदुपसंहरति एवञ्चति । उक्तप्रकारेण सर्व्वेषां बेदानां विप्रकारकत्वे सतीतार्थः ।
२१
For Private And Personal