________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः।
१४१ हितीयं यजतिषु येयजामहं करोति नानुयाजेष्वित्यादौ। अत्र विकल्पप्रसत्तौ च पर्यु दासाश्रयणात् ।
एव सङ्कल्पसा विषयः । अत उत्ता मनीक्षणसङ्कल्प इति, तथाचीत न्यायमालाया चतुर्थाध्यायप्रथमपाद।
यद्यपि ईक्षणादितर वहवी ब्यापारा अनुष्ठानयोग्याः सन्ति । तथापि कायिकवाचिकव्यापारविशेषसाप्रतीयमानत्वात् मानसव्यापारसमावर्जनौयत्वाच्च सङ्कल्पएव परिशिष्यते ॥ सङ्कल्पनीयश्चार्थः प्रयासच्या धात्वर्थनिषेधः । तथा सति उद्यन्नमस्त यान्तञ्चादिता नेतिथे इताव रूपः
सालोऽवानुष्ठेयत्वेन विधीयत इति । भा प्रसायार्थसयानुये द्वितीयं वाधकमाह द्वितीयमिति। यजतिष्विति यनतिशब्दोऽत्र न धानुवाची किन्तु धात्वर्थवाची। तेन ,यागमाने इतार्थः। ये बनामहं मन्नविशेषम् । करोति पठति। अनुयाजेषु अनुयानाख्ययागविशेष न करीतीतार्थः। एतच्च श्रुतिइयतात्पार्थमादाय वाकाइयममिहितम् । अविद्ययन्तु भाष्ये न्यायमालायाञ्च पठितम्। यया "आश्रावयेति चतुरघरम् प्रस्तु श्रीषड़िति चतुरक्षरं यजेति डाक्षरं येयजामहे इति पञ्चावर यक्षरी वषट्कारः एष वै प्रजापतिः सप्तदशो यज्ञेष्वनायत्ते” इति यज्ञविशेषानुपक्रमात् सर्वयो। मन्त्रगणं विनियुज्यानातं नानुयाजेषु येयजामहं करातीति। अत्र खररहित इलवर्णस्यागणनया “अक्षरसङ्ख्या द्रष्टब्या अक्षरहत्तनन् ।”
इत्यादावितयादिपदात् महापिटया यजत प्रकृतिवदिति प्रत्यक्षश्रुतानिदेशशास्त्रप्राप्तप्रकृतिधर्मेषु मध्ये होवरणादिवाधकं “न होतारं द्वणीते नाय" मित्यादि वाक्य परिग्राह्यम्। ननु विकल्पप्रसक्ती दितीयवादकत्वमुक्त तत् कुतोऽस्य हितीयवाधकोदाहरणत्वं स्थादित्यत आह अति। अत्र यत् पयंदासाश्रयणं वहिकल्पप्रसक्ति हेतुकमेवेत्यर्थः। तथाचाच विकल्पप्रसक्त रेव नवर्थेन प्रत्ययाान्वये
For Private And Personal