SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १४० अर्थसंग्रहः । .. नचात्र धात्वर्थविरोधिनः पदार्थान्तरस्थापि सम्भवात कथमनौक्षणसङ्कल्पस्यैव भावनान्वय इति वाच्यम् । तस्य कर्त्तव्यत्वाभावेन प्रक्षते भावनान्वयायोग्यत्वात् । तेन लक्षणयाप्यस पर्श दासः सच क्रतीः । वहिः श्रुतः फलाकाझी पुरुषार्थत्वमृच्छति ॥ श्रुतग्रादि क्रतुसम्बन्ध प्रमाणं नाव विद्यते । पुरुषापेक्षताऽर्थत्व विधिनाचाववोधितम् ॥ साक्षादपेक्षितं तसा फलमेव न तु क्रतुः । अतः फलार्थता तच वाकाशेषादधक्षयः ॥ ननोक्षधात्वर्थेन सह नअर्थसम्बन्धादीक्षणभिन्नपदार्थः प्रतीयते। सचानौक्षणसइल्पवदन्योपि भवति। तत्कथमीक्षणभिन्नत्वे नानीक्षणसङ्कल्प एव ग्राय इत्यापत्तिं परिहरति नचेति। अब नेक्षतेतपादौ। धात्वर्थविरोधिन उद्यदादितादर्शनविरोधिनः। पदार्थान्तरमा दर्शनविघटनव्यापारमावसा । तसा पदार्थान्तरसा कर्तव्यत्वाभावेन कर्त्तव्यतया अनुपदिष्टत्वेन। तथाच ईक्षणविरोधिव्यापारान्तराणां प्राप्तावपि तेषां सर्वेषामनुष्ठानसम्राशकातया तविशेषसमानुष्ठेयत्वमेव वाच्यम् । तविशेषानुष्ठानञ्च प्रमाणान्तरसापेक्षतया प्रकृते प्रमाणान्तराभावादशक्यमती व्यापारातरसा न भावनानुययोग्यत्वम् । एवञ्च मनसा सङ्कल्पयति वाचा अभिलपति कर्मणाचीपपादयतीतुरत : कायिकवाचिकसर्वव्यापारेषु सङ्कल्पस्याविरहितत्वात सङ्कल्पएव ग्राह्य इतमाशयः । ननु सर्वव्यापाराविनाभूततया सङ्कल्पत्वेन सामान्यधर्मेण सङ्कल्पप्राप्तावपि सविषयप्रतीताभावात् भावनानुयो न स्यात् । विषयमनिर्दिश्य सङ्कल्पेन भावयेदिति विधानासम्भवात्। विषयनिर्देशे तु अमुकविषयकसङ्कल्पेन भावयेदिनि सम्भवति विधिः । तदन कोविषय इति चेत् । उच्यते ईक्षणेतरसा ईक्षणविरोधित्वेनोपस्थानात् ईक्षणाभावविषयकसङ्कल्पसा च तहिरोधित्वात् धावाभाव For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy