SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १३२ अर्थसंग्रहः । पुरुषस्य निवर्तकं वाक्यं निषेधः । निषेधवाकानामनर्थहेतुक्रियानिहत्तिजनकत्वेनैवार्थवत्त्वात्। तथाहि गुणसम्बन्धवोधकत्वेन परिनिश्चितसा शास्त्रात्यर्थः। अर्थवादमाह यविश्वेदेवा इति। विश्वेदेवा यत् समयजन्त एतं यागसङ्घ कृतवन्त स्तत्विश्वेषां देवानां करणं वैश्वदेवसा इदानी वैश्वदेवशब्दन ब्यपदिश्यमानसा यागसङ्कसा वैश्वदेवत्वं वैश्वदेवपदव्यपदेश्यतावीजमित्यर्थः। तथाच तस्मिन् यागे बैश्वदेवपदप्रहनी हो हेतूसम्भवत: विश्वेषां देवानां तदेकदेशदेवतात्वम् तद्यागकर्तृत्वत्वञ्च। तत्र पूर्वत्र च्छत्रिन्यायानुसरणमुत्तरत्र तु सर्वस्मिन्नेव यागे विश्वेषाम् देवानां कर्तृत्वानन्यायानुसरणमन्तरेणापि यागसङ्घ वैश्वदेवपदव्यवहारः सूपपन्न इतिभावः । एवञ्च प्राचीनप्रवणे वैश्वदेवेन यजेतेति पूर्ध्वनिम्नदेशगुणविधायकादिश्रुत्यन्तबेषु वैश्वदेवशब्देन वैश्वदेवनामकानामागे यादीनामष्टानामेव यागानां समुदायसा ग्रहणं भवति। गुणविधित्वे आमिक्षायागसैव वैश्वदेवौमामिक्षामिति स्पष्टश्रुतिसिद्धनियतविश्वदेवदेवताकत्वेन प्राचीनप्रवणदेशसम्बन्धः स्यान्तु बैकल्पिकविश्वदेवदेवताकानामागे यादि यागानां सप्तकप्रति नामधेयविचारफलम्। सर्ववैव नामधेयप्रयोजनम् अन्यत्व तत्पदप्रयोगात् तसाव ग्रहणम्। अनेनाई यक्ष्य इत्यभिलापे सत्पदोल्लेखश्च । नामधेयञ्च क्वचित्तृतीयान्तं क्वचित् द्वितीयान्तच्च श्रूयते। तब तृतीयान्ने तृतीयार्थो अभदः। यथा वैश्वदेवेन चिचया उभिदेत्यादि । अभेदान्वयात् यागसा वैश्वदेवाघभिन्नत्वप्रतीतया वैश्वदेवाख्यीयाग इतादि लभ्यते। द्वितीयान्त तु द्वितीया क्रियाविशेषणे। तयापि खप्रकृतार्थसा क्रियया सहाभेदी वीध्यते । यथा अग्रिहोत्र जुहोतीतादौ। हवनसमाग्रिहोत्राभिन्नत्वप्रतीत्या हवनमगि हीवनामकमितार्थी लभ्यते एव मन्यत्रापि द्रष्टव्यम् । उदिष्टेषु बेदभागेषु क्रमप्राप्त निषेधं लक्षयति पुरुषप्रति। निवर्तकं प्रतिषिध्यमाणक्रियाप्रवत्तिप्रतिवन्धकम्। निषेधसा निवर्तकत्वे प्रमाणमाह निषेधवाक्यानामिति गनमा सिति । अनर्थहेतुरनिष्टजनिका या क्रिया तनिवृत्तिजनकल्लेन तद्दिषधक For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy