SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः। १३१ प्रकृतयारी विश्वदेवरूपगुणसम्प्रतिपनशास्त्रस्थार्थवादरूपस्यैव सत्त्वात् । यदिखेदेवाः समयजन्त तदेखदेवस्य बैखदेवत्वम् । . देवताके यागान्तरपि तबिधायकत्व प्रकरणवाध इति वैश्वदेवेन यजेतेत्यसमाग्रिहोव' जुहोतीतास्येव तत्प्रख्यन्यायादेव नामधेयप्रतिपादकत्वमिति । __ सुत्रभाष्यकाराभ्यां यदुत्पत्तिशिष्टगुणवलीयस्वं दर्शितं तदागू यादियागसप्त के अग्न्यादिभिः सह विश्वेषां देवानां देवतात्वविकल्पनिरासे निमित्तं न तु नामधेयत्वाङ्गीकारी। नामधेयत्वाङ्गीकारवीजन्तु तत्प्रख्यशास्तमेवेति तदाशयः । पतएव माधवाचार्येर भिहितम्। देवताविकल्पस्तु समानवलत्वान्न युज्यते। अग्न्यादय उत्पत्तिशिष्टत्वात् प्रवलाः। विश्वेदेवास्वनुत्पत्तिशिष्टत्वाद्दुर्बला इत्यनेन सन्दर्भण। . अधिकरणान्तररचनन्तु तत्प्रख्यन्यायस्यैव प्रपञ्चार्थम्। अतएव भाष्योपजीवके तन्त्रवार्तिके भट्टपादरेतदधिकरणभाष्यव्याखयानेऽभिहितम् । यथा तस्मादेकदेशस्थैरपि विश्वदेव रूपलक्षितानां छविन्यायेन तत्प्रखातयैव सर्वेषां मामधेयत्वमिति । पार्थसारथिमिश्ररपि एतदधिकरणोपसंहार उक्तम्। यथा अत्र च यदल्लयोगेन वा एकदेशदेवतात्वेन वा विश्वेषां देवानां समवायात् तत्प्रखान्यायेन नामधेयं वैश्वदेवशब्द इति । - नर्व कयाग तापन्नसा सायं प्रातर्होमसा एकदेशे सायंहीम अगिदेवताक होमसत्त्वात् यथा अगये होवमस्मिन्निति योगादग्रिहोत्रपदवाच्यत्वसम्भवस्तथा प्रकते आग यादीनामष्टानां यागानां वैश्वदेवपदवाच्यता कीदृशात् थोगात् सम्भबेदिति वैश्वदेवपदप्रतिहेतुयोगापेक्षायां यद्यपि एकयागतापन्नसा आग्रेयादीनामष्टानां यागानाम् सहसा एकदेशे आमिक्षायाग विश्वेषां देवानां देवतात्वात् गच्छत: सङ्घसैकसा छत्रवत्त्वं पि छविणी गच्छन्तीतिवत् वैश्वदेवत्वेन ब्यपदेश्यत्वसम्भवादितावम् हेतूपन्याससा सुकरत्वेपि ततोपि प्रवलं वैश्वदेवपदवाच्यत्वहेतुमुपन्यसाति प्रकृतयाग इति । विश्वदेवरूपेति । विश्वदेवरूपगुणसम्बन्म सम्प्रतिपन्नमा तथाविध For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy