SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः। वाक्यं न पञ्चनखभक्षणपरम् । तस्य रागतः प्राप्तत्वात् । नापि नियमपरं पञ्चनखापञ्चनखभक्षणस्य युगपत्प्राप्तत्वात् पक्षे अप्राप्ताभावात् । अतइदमपञ्चनखभक्षणनिवृत्तिपरमिति भवति परिसङ्खयाविधिः । विहिते साधनान्तरसा वेफल्यादव नित्तिरर्थसिद्धेत्यवघातैरबेतावघातान्धितएवकारः प्रयोज्यः। अतएव मन्त्रैरेबेति प्रागुक्तम् । अप्राप्तांशपूरणमा नियम खरूपत्वमुक्तमिदानी तत्स्वरूपं व्यक्तमाह पक्षे इति। तथाच नियमसा स्वायीगव्यवच्छेदसा विधिनियमविधिपदार्थः । सत्र चान्यवचेति ब्याचष्टे उभयोरिति । तदाक्यप्रतिपन्नतदितरयोरितार्थः । युगपत् प्राप्तौ युगपदुपस्थितियोग्यत्वे । योग्यताच अन्यतरप्राप्तावन्यतरसग्रावाधितत्वम् । नियमस्थले तु एकसमाश्रयणे अन्यसा प्रयोजनाभावेन वाधितत्वान्न युगपत्प्राप्तिः । परिसयायां पञ्चपञ्चनखभक्षणप्राप्तावपि तदितरपञ्चनखभक्षणसा विजातीयतृप्तान्तरजनकतया तत्कामसा तद्रूपप्रयोजनसद्भावादवाधितत्वमिति इयोयु गषत्प्राप्तिसम्भवः । इतरन्याहत्तिपरः उपदिष्टसजातीयसा उपदिष्टेतरसा सम्बन्धव्यवच्छेदाय उच्चरितः। एतेन पञ्चपञ्चनखेतरसग्रान्नादर्भक्षणेपि न प्रत्यवाय इति सिध्यति। अतएव भक्ष्यान् पञ्चनखेष्वाहुरनुष्ट्रांश्चै कतीदत इति मनुवचने पञ्चनखेष्विति निर्धारण कृतम् । एवञ्चाप्राप्तायास्तदितरनिहत्तेः प्रापकतया असमा अपि सामान्यधर्मवत्वात् विधित्वम् । तदेव दर्शयति परिसङ्ग्याविधिरिति। उदाहरति यथेति। पञ्च पञ्चसशाकाः। यद्यपि श्वाविधं शल्यकं गोधां खगकूर्मशशांस्तथा। भक्ष्यान् पञ्चनखेष्वाहुरनुष्ट्रांश्चैकतोदत इति मनुना षणां पञ्चनखानां भक्ष्यस्वमुक्तम् । तथापि श्वाविच्छल्यकयो ईयोरेव शल्लकीवाचकत्वादीषने दम शौकता मनुना षट्सङ्ख्यात्वमुक्तम् । तद्दे दानादरणे तु पञ्चत्वमेव घटते। अतएव स्म तान्तरे शशक: शल्लको गोधा खनौ कूर्मस्तु पञ्चमः । भक्ष्यान् पञ्चनखेवाहुरितादिना पञ्चानामक For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy