SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अनादरंतांदवंशतःअवसानंयस्याःतांविषयासिविषयज्याप्तिंविषमिवमन्यमानःजयतिसर्वोत्कृष्टत्वेनवर्तते टी. २७यःसःपरमहंसःसर्वसन्यासिमक्तिभावंमोहंसमेनिगछतिभारतेचरमाध्यायेत्यासोक्तिः।अजराम |मरमेकंध्येयमायंतशून्यंसगुणमगुणमायस्थूलमत्यंतसूक्ष्मणनिरुपममनमेयोगिनांझानगम्यंत्रिभव विषमिवविषयार्शिमन्यमानोदरंताजयतिपरमहंसोमक्तिभावंसमेति ॥५१॥ ॥ नगरुमाशंलाप्रपन्नोस्मिविष्णा॥इतिश्रीमत्सरमहंसपरिव्राजकाचार्यश्रीभगवसादशिष्यविरचितेत्री विद्यारण्यकतटीकाअपरोशानभूतिदीपिकासमाप्ता। इतिसदीकाअपरोक्षानुभूतिः समाप्ता ॥ वाराणसीप्रसादस्पनियोगेनप्रयत्नतःकाशीसंस्कृतमद्रायामंकितोयशिलाक्षरैः॥॥श्रीकाशीजीमेमहल्ले होदकटोराश्रीयतबाबूवाराणसीप्रसादजीके मकान में काशीसंस्कृतमद्रायंत्रमेछपी जिनकोलेनाही यउनकोउक्तस्थानमे श्रीबाबूवाराणासीप्रसादजीकेपास याकचौरिगलीमेभाईप्रतापसिंहजीके पास|| रामः मिलेगी संबत् १९४१ ॥ ७ ॥ For Private and Personal Use Only
SR No.020067
Book TitleAparokshanubhuti Satik
Original Sutra AuthorN/A
Author
PublisherJain Bhaskar Mudranalay
Publication Year
Total Pages58
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy