SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अकिंचनइति अकिंचनस्यदरिद्रस्यदांतस्यशमादियुक्तस्यशांतस्पशातियुक्तस्यसमंचेतोयस्यसःतस्यपि याप्रियरहितमनसःमयागुरुणासंतुष्टमनसःदिश:सुखमयाःसुखरूपारुतोपदेशादितिशेषः॥४पानि वासनेति निर्वासनःनिरालंबःआश्रयवर्जितःखदंदासाधीनःमुक्तबंधनःमुक्तानिगणनाबंध नगनिया स्यसःरताहशोयोगीसंस्कारवातेनप्राग्जन्मकर्मलक्षणेनवायनाक्षिप्त आक्रांततर्हिशुकपर्णवत्चे। आत्मारामोन्यारत्याविरेनडवन्मुनिः॥४॥अकिंचनस्सदातस्सातस्यसमचेतसः।मयासंतु मनसःसर्वासुखमयादिशानिर्वासनोनिगलंबाखळंदोमुक्तबंधनःसितासंस्कारवात. नचेष्टतेशुकपर्णवत्॥४९॥मोक्षस्यनहिवासास्तिननामांतरमेववाणअज्ञानहदयग्रंथिनाशो मोक्षःसद्धिरुच्यते॥५०अहिमिवजनयोगसर्वदावर्जयेद्यःकणपमिवसुनारोंयक्तकामाविरा नियमति॥४॥मोक्षेति।मोक्षस्यवासःगृहंनअस्तिग्रामातरमेवान्यः ग्रामोपिनास्तिहृदयग्रंथिःमना नंतनाश:अज्ञाननाशःमोक्षःसद्भिःउच्यते॥५०॥अहिमिवभुजंगमिवसर्वदाजनयोगजनसंसर्मकुण पमिवशववतनारीवनितासक्तकामासक्ताःकामा:अभिलाषा:येनसःविरागीविषयेषनासक्तः ॥ For Private and Personal Use Only
SR No.020067
Book TitleAparokshanubhuti Satik
Original Sutra AuthorN/A
Author
PublisherJain Bhaskar Mudranalay
Publication Year
Total Pages58
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy