SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir अनुनिषेधनमितिअनात्मापेक्षात्मानुसंधानतदाानिरेचकादिशब्दवायानीतिभावार्थः॥१॥नन्नयंत्रिविधोपि टी. २२ प्राणायामोनकुत्रापिश्रुसत्स्यपेक्षायामन्त्राधिकारिणमाहाईन।अयमुक्तलक्षणप्राणायामः॥चकारावेदन | ययुक्तइत्यर्थः॥प्रबहानीप्रकर्षणासंभावनादिरहिततेनबदामामात्मबोधयुक्तानानिःसंदेहापरोक्षज्ञानि नामित्यर्थः॥योग्यःइसध्याहारःतत्रतः॥अज्ञानामिनिा॥इदानीप्रत्याहारंलयतिविषयेषिति। ब्रह्मेवास्मीतियारत्तिःपूरकोवायूरीरितः॥१॥ततःसवृत्तिनैनल्यकुंभकःप्राणसंयमः॥ यंचापिप्रबुद्धानामज्ञानीघ्राणपाडणात॥२०॥विषयेधात्मतादृष्ट्वामनसश्चित्तमज्जनं॥प्रसा हास्सविज्ञयाभ्यसनायोममभिः॥२॥यत्रयनमनोयातिब्रह्मणस्तत्रदशनात्म क वाशब्दादिषअन्त्यव्यतिरेकाभ्यामात्मभावंसत्तासरत्ताप्रियतामानंदृष्टानसंपायततिशेषः आत्मभावेन मनसोंतःकरणसचित्तस्यमज्जनंनामरूपक्रियानसंधानराहित्यसःप्रत्याहारःगततःकिमतभाहाअभ्यस नायइति॥१॥धारणालक्षयतिपयनियनयन्त्रयस्मिन्यदार्थमनोयातिगच्छतितत्रतत्रब्रह्मणःसत्तादिमा रामः त्रस्सनोमायुपेक्षयादर्शनादनुसंधानान्मनसोधारणानन्याधारादिषट्चक्रमध्येएकत्रमनसोधारणप्रसिहमत २२ For Private and Personal Use Only
SR No.020067
Book TitleAparokshanubhuti Satik
Original Sutra AuthorN/A
Author
PublisherJain Bhaskar Mudranalay
Publication Year
Total Pages58
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy