SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir चित्समेब्रह्माणिअंगवैषम्यमित्यत्राध्याहारः॥तन्नोलीयतेसमंब्रह्मरूपतयानतिष्ठतिड्यर्थः नहीं सत्रशेष शुकरवरजर्वनैवभवेदितिसंबंधः अंगानाविषमसभावलादितिभावः॥१५॥दानीरस्थितिलक्षय तिराष्टिमंतःकरणवृत्तिज्ञानमयीमरखंडब्रह्माकारामित्यर्थः॥फलमाष्यलाभावेपिरतिव्याप्यत्वादितिभाव: सष्टमन्यत्॥६॥ननुतथापिप्रतिनिमित्ताभावादिद्रियाविषयब्रह्मरूपलेनप्रत्यक्षजगतोदर्शनकथस्या नोचेनैवसमानलमजलंशुकरक्षवतू॥१५॥दृष्टिज्ञानमयीकलापशेड्रह्ममयंजगतासादृष्टिः परमादाराननासानविलोकिनी॥१६॥ष्टदर्शनश्याना विरामोपत्रवाभवेतादृष्टिस्तत्रैवकर्त माननासाग्रविलोकिनी॥१७॥चित्तादिसर्वभावेषब्रह्मलेनैवभावनात्॥निरोधःसर्वरत्तीनीषा णायामःसउच्यते॥१८॥निषधनप्रपचवरेचकारयःसमारण: दिसस्वारस्यात्पशांतरेणादावाशE ब्दःपक्षांतरेदृष्टिीत्यादिश्रोत्रादिसर्वत्रिपुटीनामपलक्षणाब्रौवेसर्वमितीत्येवमात्रैक्रति कार्यतिभा व अथप्राणायामलक्ष्यतिचित्तादीति मनोधीनतालागस्वमनोनिरोधेनैवप्राणनिरोधानता माणनिरोधेनपातंजलाभिमतेनमनोनिरोधसदधीनसाभावादितिफलितार्थः॥१८॥अप्राणायामसामि मतेनरेचकादिविभागत्रयेणलक्ष्यति। For Private and Personal Use Only
SR No.020067
Book TitleAparokshanubhuti Satik
Original Sutra AuthorN/A
Author
PublisherJain Bhaskar Mudranalay
Publication Year
Total Pages58
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy