SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अ.न तत्रमत्यारनंतरंमृत्यजन्ममरणपरंपरामिस्र्थः।सष्टमन्यत्॥४॥तर्हि किंकादित्याहाब्रह्मगतिाही १३ लादपरिछिन्नत्वात्परमात्मनःजायतेइत्युत्पतिःस्थितिप्रलययारुपलक्षणंयतोवत्यादिश्रुतापस्मादेवना |स्माइतोरेनानिभूतानिब्रह्मवभवतिसन्मात्रब्रह्मरूपाणीत्यवधारयेनिश्चिनुयादिति॥४शननुनानानामरू पकर्मभेदेनविचित्राणिभूतानिकथमेकब्रह्मात्मकानिइयाशक्याहाब्रह्मेवेतिात्रयवादनामरूपकनि इहपश्यतिनानालंमाययावंचितोनरः॥४८॥ब्रह्मणःसर्वभूतानिजायंतेपरमात्मनः तस्मादेता निवौवभवतीत्यवधारयेत्॥४९॥ब्रौवसर्वनामानिरूपाणि विविधानिचकर्माण्पपिसम ग्राणिविभती तिश्रुतिर्जगोगासुवर्णा नायमानससुवर्णलचशाश्वत ॥ रहदारण्यकतिरिति जगोगायति खाधिकारिणःश्रावयामासेत्यर्थः। इतिकिमतभाहाब्रह्मवसर्वनामान्याकाशादिदेहांतान संज्ञाविशेषान्चपुनर्विविधानिरूपाण्य वकाशादिद्विपदावान् नानाकारविशेषान् अपिशब्दश्यार्थे। रूपग्रहणंगंधादिग्रहणस्याप्युपलक्षणं।समग्राणिकर्माण्यवकाशप्रदानादीनिकर्माणिस्तानशौचातान् रामः क्रियाविशेषानबिभर्तिगरवादिकमिवसादिपतिभासंदधात्यधिष्ठानदर्शनशून्यान्प्रतिदर्शयतीत्यर्थः५० १५ For Private and Personal Use Only
SR No.020067
Book TitleAparokshanubhuti Satik
Original Sutra AuthorN/A
Author
PublisherJain Bhaskar Mudranalay
Publication Year
Total Pages58
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy