SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir चेतन्यादन्यसरमाणवायाप्रकतिरुपादानंकारणविशेषानवियतइतिातस्मादास्तस्मादात्मनभाकाशः सिंभूतत्यादिश्रुतेः॥तस्मार्तोरिसादिसष्टमन्यत्॥४॥ननव्याप्ययापकतारूपेभेदेजाग्रतिसतिकथंप्रपंच स्यब्रह्मतेसाशंक्याहत्याप्यमंतरंज्यापकबाातयोर्भावा मिथ्याघटाकाशादिवतकल्पितलासस्यत्यर्थःगत|| त्रयमाणमाइाइदंब्रीदक्षत्रमिनियमसेसर्वयदयमात्मेत्यादिश्रुतिरूपेश्वराजाबलादिसर्थःगततःकिमत याप्यव्यापकतामियासर्वमात्मेत्तिशासनातातिजातेपरेतवेभेदसावसरस्कृतः॥४ाश्रुत्या | निवारितनूननानात्वखमुखेनहिाकथभासोमवेदन्यःस्थितेचाहयकारणे॥४७॥दोषोपि विहितःशुखामुत्योर्मयुसगच्छति॥ आह॥इतिज्ञातेत्यादिसुगमं॥४६॥ ननुप्रत्यक्षेणभासमानो व्याप्यज्यापकभावःकथमिथ्येत्याशक्याहासनिानूनमितिनिश्रयाहीतिप्रसिद्धी॥श्रुत्यानेहनानास्ति किंचनेत्यादिरूपयेत्यर्थःनानासंनिवारिता तेजनानालनिवारणेनाइयकारणेअभिन्नोपादानेवाणि स्थितेसतिभासाव्याप्यन्यापकतादिप्रतिमासःकार्यभूतोन्यःखकारमानिरिक्तःकथंभवनकथंचिदित्यर्थ:ME Inकिंचभेददृष्टीषश्रवणाधिकारणान्नभिन्नमेवकार्यमित्याहादोषइति मया:समयमाधोतिपरहमानव सतीतिरुपयाश्रुत्याइत्यर्थः। For Private and Personal Use Only
SR No.020067
Book TitleAparokshanubhuti Satik
Original Sutra AuthorN/A
Author
PublisherJain Bhaskar Mudranalay
Publication Year
Total Pages58
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy