SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir NOke I शतकम ॥१५ अन्योक्ति तेषां भयं भूभृतः:: ९८॥ किं चातकं जलद जल्पयसीह दोन-वाचा विदन् यदयमर्पितनीरजीवी ॥ | देयं ममेत्यथ च तत् प्रणयोक्तिभित्र । लज्जा तवैव खलु देहि रसेन नीरं ॥ ९९ ॥ वहिर्मधुरिमोज्ज्वलैर्घनकषायपीनोदरैः । प्रतारयसि यज्जनं कनककांतिभिस्त्वं फलैः ॥ समागतमनुत्तरोत्तररसोपलंभा|शया । चरित्रमधमं ततस्तव रसालकारस्कर ।। १०० ॥ सति घनेऽप्यशनेऽथ यथाक्षुधं । यदपरेषु कुटुंबिषु कुकुर ॥ अधृतिमातनुषे भवतस्तदा । बुध. जनैः करटोऽप्यथ वर्ण्यते ॥१॥ स्पर्धयन् महिष दंतिना समं । स्वेच्छया विचरणोच्छलद्दलः ॥ स्वामिशीतलदृशैव जीवसि । दुस्सहस्तव यतः कराहतिः ॥ २॥ रंगत्तरंगनिकरैर्विपुलोच्छलद्भिः । किं भापयन् जलनिधे ननु गर्जसि त्वं ॥ अद्यापि कोऽपि पथिकः किल यत्पिपासुः । किं तोषितोऽस्ति भवता जलबिदुनापि ।। ३ ।। न दत्तं ग्रीष्मर्तावपि च तव शोतर्तुसमये। पयस्तृष्णाभोगाकुलितमनसश्चापि निभृतं ॥ कृतं तद्याश्चाभिर्बहुभिरथ बप्पीह जलदो-ऽधुनायं तदाताखिलजगति तत्तेऽपि सुलभं ॥ ४॥ यन्नाम्ना aच हितोपदेशवचनं ते तावदिच्छंकराः । किं स्युः क्वाप्यथ चेद्भवंति च तथा शिक्षासहास्ते कुतः॥ ANDROIDDRED HEROERAGEDE D-80*[D] HIDEEOHIDAE For Private and Personal Use Only
SR No.020066
Book TitleAnyokti Shatakam
Original Sutra AuthorN/A
AuthorDarshanvijay
PublisherJain Bhaskar Mudranalay
Publication Year1937
Total Pages21
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy