SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir DHOD* अन्योक्ति शतकम् ॥१४॥ ॥१४॥ * * #मर त्वां तुदतीह केतको ।। तदिमां त्यज येन मालती-प्रमुखाः संति लता न किं तव ॥ ९१ ॥ आत्मीयवर्गोन्नतिलेशमात्रं । मृगाधिराज क्षमसे नयेन ॥ तदर्शनात्प्रत्युत कोपनस्त-त्यक्ते ह्यरण्ये भ्रमसि त्वमेकः ॥ ९२ ॥ किं मदं वहसि सागर गर्जन् । मत्पुरो यदितरे खलु तुच्छाः ॥ किं महानपि भवान्न हि पीतो-ऽगस्तिना हि मुनिना कुतुकेन ॥ ९३ ॥ पावक यदस्त्रमन्य-तदेकधारं द्विधा त्रिधा धारं ॥ अधमः परो न भवतो । निहंसि यत्सर्वतो धारः ॥ ९४ ॥ बप्पोह हे किमनया घनयातिदीन-वाग्याञ्चया च निभृतोन्मुखवीक्षणेन || स्वं खेदयस्यनुदिनं यदयं तडित्वान् । द्वित्रान् प्रदास्यति न वा सलिलस्य बिंदून् ॥ ९५ ॥ हे चंपकद्रुम सुवर्णसवर्णवर्ण-पुष्पाणि विभ्रमकराणि जहासि दूरं ॥ संप्रेरितः खलवदुल्बणमारुतेन । स्थास्यंति भूपतिशिरस्सु परं त्वमूनि ॥ ९६ ॥ अव्यावृतं च कलुषं च सशैवलांबु । वार्धष्णुनोरविभवः किमु कूप धत्से ।। यत्कोपि कांक्षति न मामधुनांबुधारै-वर्षतमंबुद| ममुं मनुजः स्तवीति ॥ ९७ ॥ माकंदद्रुम मंजरीशुभफलश्रेणीगृहस्याध्वगान् । श्रांतान प्रोणयितुं फलैः शुभवतस्ते वासराः सांप्रतं ॥ किंवा कर्कशकंटकोत्कटवपुर्बब्बूलवृत्त्यंतरा-स्थायी प्रत्युत दापयस्यतितरां JOBPED BDODHODAE .[D]* * For Private and Personal Use Only
SR No.020066
Book TitleAnyokti Shatakam
Original Sutra AuthorN/A
AuthorDarshanvijay
PublisherJain Bhaskar Mudranalay
Publication Year1937
Total Pages21
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy