SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु० हारि-वृत्ती // 23 // CANCELLACK | निगमनं / 'से किंत 'मित्यादि ( 44-38 ) वस्तुतो भावितार्थमेव, यावज्ज्ञशरीरभव्यशरीरव्यतिरिक्तस्त्रिविधः प्रज्ञप्तस्तद्यथा, 'सच्चित्ते स्कन्ध त्यादि प्रश्नसूत्रं ( 47-39) चित्तं मनोऽर्थविज्ञानमिति पर्यायाः सह चित्तन वर्तत इति सचित्तः सचित्तश्चासौ द्रव्यस्कन्धश्चेति समासः, 18 निक्षेपाः द इह विशिष्टैकपरिणामपरिणतः आत्मप्रदेशपरमाण्वादिसमूहः स्कन्धः अनेकविधा-अनेकप्रकारः व्यक्तिभेदेन प्रज्ञप्त:--प्ररूपितः, तद्यथा| " हयस्कन्ध' इत्यादि, ह्यः-अश्वः स एव विशिष्टकपरिणामपरिणतत्वात्स्कन्धो हयस्कन्धः, एवं शेषेष्वपि भावनीयं, इह च सचित्तद्रव्यस्कन्धाधिकारादात्मन एव परमार्थतश्चेतनत्वादसङ्येयप्रदेशात्मकत्वाच्च कथञ्चिच्छरीरभेदे सत्यपि यादीनां यादिजीवा एव गृह्यन्ते इति सम्प्रदायः, प्रभूतोदाहरणाभिधानं तु विजातीयोनकस्कन्धाभिधाननकपरमपुरुषस्कन्धप्रतिपादनपरर्दुनयनिरासार्थ, | तथा चाहुरेके- " एक एव हि भूतात्मा, भूते भूते व्यवस्थितः / एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् // 1 // " एवं हि मुक्तेतराद्यभावप्रसङ्गात् व्यवहारानुपपत्तिरिति / 'सेत' मित्यादि निगमनं / 'से किंत' मित्यादि, (48-40) अविद्यमानचित्तः अचित्तः अचित्तश्चा-18 सौ द्रव्यस्कन्धश्चेति समास:, अनेकविधः प्रज्ञप्त इति पूर्ववत् , तद्यथा-द्विप्रदेशिक इत्यादि आनिगमनं सूत्रासद्धमिति, ‘से किंत' मित्यादि (49.40) मिश्रः-सचित्ताचित्तसंकीर्णः ततो मिश्रश्वासौ द्रव्यस्कन्धश्चेति समासः, सेनाया-हस्त्यश्वरथपदातिसन्नाहखड्गकुन्तादिसमुदायलक्षणाया अग्गस्कन्धं अग्रानीकमित्यर्थः, तथा मध्यमः पश्चिमश्चति, 'सेत' मित्यादि निगमनं, 'अहवे' त्यादि (50-40) सुगमं यावत् से किं तं कासिणखंधे (51-40) कृत्स्नः-संपूर्णः कृत्स्नश्चासौ स्कन्धश्चेति विग्रहः 'सच्चेव' इत्यादि, स एव हयस्कन्ध इत्यादि, // 23 // आह-यद्येवं ततः किमर्थं भेदेनोपन्यास इति, उच्यते, प्राक् सचित्तद्रव्यस्कन्धाधिकारात् तथाऽसम्भविनोऽपि बुद्धया निकृष्य जीवा एवोक्ताः इह तु जीवप्रयोगपरिणामितशरीरसमुदायलक्षणः समग्र एव कृत्स्नः स्कन्ध इति, अन्ये तु जीवस्यैव कृत्स्नस्कन्धत्वाद् व्यत्ययेन व्याचक्षते, दि For Private and Personal Use Only
SR No.020064
Book TitleAnuyogdwar Sutram Tika
Original Sutra AuthorHaribhadrasuri
Author
Publisher
Publication Year
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy