SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु:18 भायणथं ठविज्जति, तो तत्थ किमी उप्पज्जति, ते वायाभिलासिणो छिद्देण णिग्गता इतो ततो आसन्नं भमंति, तेसिं णीहारलाला किमिराग- 18/नोआगम हारि.वृत्तौ त सुत्तं भण्णइ, तं सपरिणामरंगरंगियं चेव भवइ, अन्ने भणंति-जाहे रुहिरुप्पन्ना किमिते तत्थेव मलित्ता कसवढें उत्तारित्ता तत्थ सेहिं जोगं दभावश्रुतं पक्खिवित्ता पट्टसुत्तं रयति तं किमिरागं भण्णइ, अण्णुग्गाली, वालयं पंचविधं * उण्णिय' मित्यादि उण्णादिया पसिद्धा, मिएहितो लहुतरा स्कंधनिक्षे॥२२॥ मृगाकृतयः बृहत्पिछाः तेसि लोमा मियलोमा, कुतवा उंदररोमेसु, एतेसिं चेव उणियादीण उवहारो किसि, अहवा एतेसिं दुगादि पाश्च संजोगेण किट्टिसं, अहवा जे अण्ण सणमादिया रोमा ते सव्वे किट्टिसं भण्णति, 'से तं वालज मिति निगमनं / 'से किं तं वागज' मित्यादि, सनिगमनं निगदसिद्धमेवेति, 'से किं त' मित्यादि, (38-35) इदमप्यावश्यकविवरणानुसारतो भावनीय, प्रायस्तुल्यवक्तव्यत्वात् , नवरxमागमतो भावभुतं तज्झस्तदुपयुक्तस्तदुपयोगानन्यत्वात्, नोआगमतस्तु लौकिकादि, अत्राह-नोआगमतो भावभुतमेव न युज्यते, तथाहि-यदि। नोशब्दः प्रतिषेधवचन: कथमागमः?, अथ न प्रतिषेधवचनः कथं तर्हि नोआगमत इति, अत्रोच्यते, नौशब्दस्य देशप्रतिषेधवचनत्वात् चरणगुणसमन्वितश्रुतस्य विवक्षितत्वात् चरणस्य च नोआगमत्वादिति / 'जं इमं अरहतेही' (42-37 ) त्यादि, नन्दीविशेषविवरणानुसारतोऽन्यथा वोपन्यस्तविशेषणकलापयुक्तमपि स्वबुद्धथा नेयमिति, शेष प्रकटार्थं यावन्निगमनमिति / 'तस्स णं इमे' इत्यादि पूर्ववत 'सुतसुत्त' गाहा (*4-38 ) व्याख्या-श्रूयत इति श्रुतं, सूचनात्सूत्रं, विप्रकीर्णीर्थग्रन्थनाद् अथः, सिद्धमर्थमन्तं नयतीति सिद्धान्तः, मिथ्यादर्शनाविरतिप्रमादकषाययोगप्रवृत्तजीवशासनात् शासनं, पाठांतरं वा प्रवचनं, तत्रापि प्रगतं प्रशस्तं प्रधानमादौ वा वचनं // 22 // प्रवचनं, मोक्षायाज्ञप्यन्ते प्राणिनोऽनयेत्याज्ञा, उक्तिर्वचनं वाग्योग इत्यर्थः, हितोपदेशरूपत्वादुपदेशनमुपदेशः, यथावस्थितजीवादिपदार्थप्रज्ञापनात् प्रज्ञापनेति, आचार्यपारम्पर्येणागच्छतीत्यागमः, आप्तवचनं आगम इति, एकार्थपर्यायाः सूत्र इति गाथार्थः / 'सेत' मित्यादि CCCAR RORAL For Private and Personal Use Only
SR No.020064
Book TitleAnuyogdwar Sutram Tika
Original Sutra AuthorHaribhadrasuri
Author
Publisher
Publication Year
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy