SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir લિપિ અને ભાષા १ એના મુખ્ય શૈલલેખમાં મળતો બોલી-ભેદ આ પ્રમાણે છે गिरनार - देवानं प्रियो पियदसि राजा एवं आह । ओईगुडी-देवानं पिये पियदसि राजा हेवं आह । बसी- देवानं पिये पियदसि लाजा हे आहा। पोली - देवानं पिये पियदसी लाजा हेवं आहा । - देवानं पिये पिथदसी लाजा हेवं आहा। ANSarlal - देवनं प्रियो प्रियदशि रज - अह । भानसे४२॥ --- देवनं प्रिये प्रियदशि रज एव अह । મુખ્ય સ્તંભલેખામાં બોલીભેદ જવલ્લે જ મળે છે. બોલીને નમૂન. . देवानं पिये पियदसि लाज हेवं आह। कयानमेव देखति इयं मे क्याने कटे ति। ૌણ શૈલલેખમાં કેટલોક બોલીભેદ રહેલો છે: सहसराम - से एताये अठाये इयं सावने - खुदका च उडाला चा पलकमंतु । ३५नाथ - एतिय अठाय च सावन कटे । खुदका च उडाला च पकमतु ति। बराट ............ का च उडाला च पलकमतु ति। शुल-से एताये च अठाये इयं सावणे -। खुदाके च उडारे चा धमं चरंतू योगं युंजंतू । R- एतायठाय इयं सावणे सावापिते । - महात्मा च इयं - पकमेयु ति। सिद्धपुर-से-य इयं सावणे साविते। यथा खुदका च महात्मा च इयं पकमेयु ति। भाग-रामेश्वरमाडी-न हेव - दखितविये उडालके व इम अधिगछेया ति खुदके च उडालके च वतविया । અ૦ ૧૦ For Private And Personal Use Only
SR No.020057
Book TitleAshok Ane Ena Abhilekh
Original Sutra AuthorN/A
AuthorHariprasad Gangadhar Shastri
PublisherGujarat University
Publication Year1972
Total Pages206
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy