SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie অঙ্কিা चरित्र ॥६॥ स्याभिधानं श्वश्रूश्वशुरो दास्यतः. तेन वर्त्मनि सवोंऽपि परिवारस्तं बालमनिकापुत्र इत्युल्ललाप. मात् प्रयाणं देवदेत्तः कुशलेन परिवारयुतः स्वीयपुरे समायातः. मातापित्रोश्च पादेभ्यो नत्वा तावुल्ला सयामास. अन्निकापि श्वश्रूश्वशुरयोः क्रमयोः पतिता. मनोहरं च पुत्रं दृष्ट्वा तन्मातापितृभ्यां तस्य संधोहै रण इति नाम दत्तं, परं तस्य अन्निकापुत्र इत्येव नाम प्रसिहं बभूत्र. वर्धमानोऽयमन्निकापुत्रकुमारः सर्वेषां हर्षोत्कर्षमुत्पादयामास. क्रमेण प्राप्ततारुण्योऽसावन्निकापुत्रकुमारः सर्वेन्द्रियविषयपराङ्मुखा गुरूणां समीपे धर्म शृण्वानो धर्मकार्यतत्परो बभूव, यतः--जंतुनामवनं जिनेशनमनं भक्त्यागमाक णनं । साधूनां नमनं मदापनयनं सम्यग्गुरोर्माननं ॥ मायाया हननं कधश्च शमनं लोभमोन्मूलनं । | चेतः शोधनमंद्रियाश्वदमनं प्रांते शिवप्रापकं ॥ १ ॥ इत्यादि गुरोर्मुखाद्धमोपदेशाकर्णनतो भोगांस्तृणवन्मन्यमानोऽन्निकापुत्रो जयसिंहाचार्यपावें दीक्षामग्रहीत्. ततोऽसौ विनयपूर्वकं गुरोः पार्श्व शास्त्राणि पठन् क्रमेणाचाचार्यपदं प्राप्तः. अथेकदा सोऽन्निकापुत्राचार्यों बहुपरिवारसहितो भव्य जीवान् प्रबोधयन् वृद्धावस्थायां गंगातटे पुष्पभद्राख्यं पुरं संप्राप्तः. तत्र पुष्पकेतुनामा राजा राज्यं करोतिस्म. तस्य पुष्पवत्यभिधाना %7CA4%AXCCCCC For Private and Personal Use Only
SR No.020043
Book TitleAnnikaputra Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages20
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy