SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandir 18 ॥९॥ चरित्र ॥९॥ दितं. तन्निशम्य राज्ञो प्राह, हे भगवन् ! किं भवद्भिरप्ययं स्वप्ना दृष्टः ? सुरिराह, भो श्राविके ! मया अनिकापुत्र ४ स्वप्नो नैव दृष्टः, किंतु सर्वज्ञभाषितशास्त्रज्ञानादयं वृत्तांतः सत्यस्वरूपेण मया भवतोरणे कथितोऽस्ति. जैनागमज्ञानात् सकलमप्येवंविधं स्वरूप ज्ञायते. तदा पुष्पचूला प्राह, भगवन् ! केन कर्मणा प्राणिनां है नरके गमनं जायते ? गुरुराह भो महाभागे! महारंभपरिग्रहः, गुरुप्रत्यनीकतया. पंचेंद्रियवधात्, मांसाहा. राच्च जंतवो नरकेषूत्पाते. इति विज्ञाय गतसंशया राज्ञो भूपान्विता गुरुं प्रणम्य स्वस्थानं गता, अथैकदा स पुष्पवतीजोवसुरस्तस्यै स्वर्गसुखानि दर्शयतिस्म. ततो राज्ञोप्रेरितनृपेण स्वर्गस्वरूपं पृष्टास्ते सर्वे. पि पाखंडिनः प्रोचुः, यद्वर्यपक्वान्नादि भक्ष्यते, पट्टकुलादि परिधार्यते, वर्य यानासनादिषूपविश्यते, रमणीयविलासादि परिभुज्यते, तानि सर्वाणि स्वर्गसुखान्येव कथ्यते. तदाकर्णनतोऽसंतुष्टा राज्ञो भूपयुता अन्निका पुत्राचार्यसमीपे गत्वा पुनः स्वर्गस्वरूपमपृच्छत्. गुरुभिरुन सर्वज्ञोक्तगृहियतिधर्मसेवनेन द्वादशदेवलोकेषु यानि भूयांस्यनुग्मानि सुखानि प्राप्यंते, तानि स्वर्गसुखान्युच्यते. इत्युक्त्वा जिनागमप्राक्तं सत्यं स्वर्गस्वरूपं गुरुभिस्ताभ्यां निवेदितं. एकविधं स्वर्गसुखस्वरूपं निशम्य प्रतिबुद्धा वैराग्यं प्राप्ता राज्ञी For Private and Personal Use Only
SR No.020043
Book TitleAnnikaputra Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages20
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy