SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie बECREGA5 ॥८॥ 18. ग्या श्रीगुरूणां समीपे चारित्रं जग्राह. तीत्रतरं तपश्च तप्त्वा शुभाराधनया पंचत्वं प्राप्य सा स्वगें देवीअनिकापुत्र भृता तदनंतरं क्रमेण स पुष्पकेतुनृपोऽपि कथाशेषो जातः, ततः स पुष्पचुला राजा बभूव. अथ स चरित्र पुष्पवतीजीवदेवोऽवधिज्ञानात् स्वकीयपुत्रपुयोरकृत्यं विज्ञाय तन्निवारणाय तत्रागत्य पुष्पचूलायाः स्व॥८॥ प्नांतर्नरकस्य भयंकरदुःखानि दर्शयामास. ततः सा जागरिताऽतीवभयभीता कंपितांगी पत्युः पुरस्तत्सर्व PI वृत्तांत निवेदयामास. तन्निशम्य भीतः पुष्पचुलनृपोपि शांतिकपौष्टिकादिकर्म कारयामास. अथ स देवस्त्वेवं प्रतिदिनं तस्यै नारकदुःखानि स्वप्नांतदर्शयामास. अथातीवभीतो राजा बोद्धादिसर्वतीथिकानाकार्य पप्रच्छ, भो तीथिकाः ! न(काः किंस्वरूपा विद्यते ? तदा केचिदाहः राजन् ! गर्भावास एव नरकः, केचि हा दूचुः कारावास एव नरकः, केचिद् दरिद्रता केचिच्च पारतंत्र्यमेव नरकं निवेदयामासुः परं कैरपि स त्यं नरकस्वरूपं न निवेदितं. एवं बौद्धादिभिः प्रोक्तं नरकस्वरूपं निशम्य तत्सर्व स्वदृष्टनरकस्वरूपविपरीतं विभाव्य राज्ञी प्राह, भो दार्शनिकाः! एवंविधा नरकान भवंति. तता नृपतीराज्ञीयुतोऽन्निकापुत्राचायोंपांते गत्वावदत्, हे भगवन् ! नरकाः कीदृशा भवंति ? तेराचार्यथास्थितं नरकस्वरूपं तस्मै निवे 3AXECACCORK - - For Private and Personal Use Only
SR No.020043
Book TitleAnnikaputra Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages20
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy