SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९५ २ अङ्कः] अनर्घराघवम् । कृत्तोन्मुक्ता भुवि च करुणाश्चर्यबीभत्सहास___त्रासक्रोधोत्तरलमृषिभिदृश्यते ताडकेयम् ॥ ६४ ॥ विश्वामित्र:-(विलोक्य ।) वत्स लक्ष्मण, विस्मयेन प्रमोदेन च परवन्तो वयं ने वाचामधीश्महे । वक्तव्यमेव वा किमस्ति । न खल्वियमद्य. तनी वः प्रतिष्ठा। दिकूलंकषकीर्तिधौतवियतो निर्व्याजवीर्योद्धता स्ते यूयं रघवः प्रसिद्धमहसो यैः सोऽपि देवाधिपः । बिभ्राणैरसुराधिराजविजयक्रीडानिदानं धनुः पौलोमीकुचत्रभङ्गरचनाचातुर्यमध्यापितः ॥ ६५ ।। वन्सन्मरणं प्राप्तः। शक्त एव मारित इति भावः । अत एवासुभिः प्राणैर्विप्रमुक्तस्त्यक्तः। वायव्यास्त्रस्य वायुदेवताकस्यास्त्रस्य व्यतिकरेण संबन्धेन निरालम्बन आधारशून्यः । तेन मारणात्पूर्व कृत्ता छिन्ना पश्चादुन्मुक्ता त्यक्ता सतीयं राक्षसी ताडका। वधस्य स्त्रीविषयत्वेन करुणा, बालेनैव महाराक्षसी ताडका सपुत्रा मारितेत्याश्चर्यम्, तपोवनेऽपि स्त्रीवधाद्वीभत्सः, आः कथं भवत्या कृतो यज्ञभङ्ग इति हासः, ताडकां सपुत्रां नष्टामाकर्ण्य रावणः किं कर्तेति त्रासः, तस्यास्तादृशदुश्चेष्टास्मरणात्क्रोधः, एभिरुत्तरलं यथा स्यादेवमृषिभिर्भुवि दृश्यत इत्यर्थः । ताडकेय इति 'स्त्रीभ्यो ढक्'। विस्मयप्रमोदयोः पूर्वोक्त एव हेतुः । परवन्तः पराधीनाः । नाधीश्महे न प्रभवामः। 'ईश ऐश्वर्ये' । वाचामिति 'अधीगर्थदयेशां कर्मणि' षष्ठी। अद्यतन्यद्यभवा । वो युष्माकम् । दिकूलंकषेति । यूयं तेऽनिर्वचनीयपराक्रमा रघवो रघूणामपत्यानि । अत्र यद्यपि रघोरपत्यं राघव इत्यण्प्रत्ययान्ताद्राघव इत्येव भवति तथापि 'संज्ञापूर्वको विधिरनित्यः' इति वचनसामर्थ्यादृद्धेरभावः वस्तुतस्तु 'ते तद्राजाः' इत्यनेन तद्राजसंज्ञायाम् 'तद्राजस्य बहुषु तेनैवास्त्रियाम्' इत्यनेनापत्यवाचिनोऽण्प्रत्ययस्य लोपे कृते वङ्गा इतिवद्रघव इति सिद्ध्यति । कीदृशाः । दिशां कूलंकषा दिक्कूलंकषा या कीर्तिस्तया धौतं प्रक्षालितं वियदाकाशं यैस्ते तादृशाः । निर्व्याजवीर्येण साहजिकप्रभावेणोद्धताः प्रचण्डाः । क्वचित् 'वीरोद्धताः' इति पाठः । तत्र वीरेण वीररसेनोद्धत्ताः प्रगल्भाः । यद्वा वीराश्च त उद्धताश्चेति कर्मधारयः। प्रसिद्ध महस्तेजो येषां ते। तदाकाङ्क्षा पूरयति-यैरिति । यै रघुभिः सोऽपि देवाधिप इन्द्रः पौलोम्याः पुलोमजायाः शच्याः कुचयोर्या पत्राभङ्गरचना पत्रावलीकुटिलताचरणं तस्यां तस्या वा चातुर्यमध्यापितः । रघुभिरेव कृतकृत्यत्वादिन्द्रस्त १. 'असुभिः' इति पाठः. २. 'न च' इति पाठः. ३. 'वीरव्रताः' इति पाठः, ४. 'पत्रभङ्गि' इति पाठः. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy