SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ཕྱག་nnཀྱང་། བninཀྱང། བhང་གooཀྱང་དMIn1 ད་ अपः स लग्न सपदि लमते हेमपदवीं यथारथ्यापाथः शुचि भवति गङ्गाधमिलितम् । तथा तत्तत्पापैरतिमलिनमन्तर्मम यदि त्वयि प्रेम्णासक्तं कथमिव न जायेत विमलम् ॥१२॥ त्वदन्यस्मादिच्छाविष्यफललामे न नियमस्मानामिच्छाधिकमपि समर्था वितरणे । इति प्राहुः प्राश्वः कमलभवनाद्यास्त्वयि मन। स्त्वदासक्तं नक्तं दिवमुचितमीशानि रु तत् ॥१३॥ स्फुरनानारत्नस्फटिकमयभित्तिप्रतिफलत्वदाकरं चञ्चच्छशधरकलासौधशिखरम् । मुकुन्द ब्रह्मेन्द्रप्रभृतिपरिवार विजयते तवागारं रम्यं त्रिभुवनमहाराजगृहिणी ॥१४॥ निवासः कैलासे विधिशतमखाद्याः स्तुतिकराः कुटुन् त्रैलोक्यं कृतकरपुटः सिद्धिनिकरः । महेशः प्राणेशस्तदवनिधराधीशतनये न ते सौभाग्यस्य कचिदपि मनागस्ति तुलना ॥१५॥ वृषो बद्धो यानं विषमशनमाशा निवसनं श्मशानं क्रीडाभूर्भुजगनिवहो भूषणविधिः । समग्रा सामग्री जगति विदितैवं स्मररिपो र्यदेतस्यैश्वर्यं तव जननि सौभाग्यमहिमा ॥१६॥ अशेषब्रह्माण्डप्रलयविधिनैसर्गिकमतिः श्मशानेष्वासीनः कृतमसितलेपः पशुपतिः । दधौ कण्ठे हालाहलमखिलभूगोलकृपया भवत्याः संगत्याः फलमिति च कल्याणि कलये ॥१७॥ ས་.jཀྱང་།[Inuyuད་པས། ད་ལityun _ICIད།།ས་བདག་སྤrITIནinཀྱང་ངས་I་ཡང་དུས་ For Private and Personal Use Only
SR No.020037
Book TitleAnand Lahari
Original Sutra AuthorN/A
AuthorPandurang V Athawale
PublisherSadvichar Darshan Trust
Publication Year1967
Total Pages203
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy