SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आनन्द लहरी 50 भवानि स्तोतुं त्वां प्रभवति चतुभिर्न वदनैः प्रजानामीशान स्त्रिपुरमथनः पञ्चभिरपि । न पभिः सेनानीर्दशशतमुखैरप्यहिपति। स्तदा येषां केषां कथय कथमस्मिन्नवसरः ॥१॥ घृतक्षीरद्राक्षामधुमधुरिमा केरपि पदैविशिष्यानाख्येयोभवति रमनामात्रविषयः । तथा ते सौन्दर्य परमशिवदृडमात्रविषयः कथङ्कारं ब्रूमः सकलनिगमागोचरगुणे ॥२॥ मुखे ते ताम्बुलं नयनयुगले कज्जलकला ललाटे काश्मीरं विलसति गले मौक्तिकलता । स्फुरत्काञ्ची शाटी पृथुकटितटे हाटकमयी भजामित्वां गौरी नगपतिकिशोरीमविरतम् ॥३॥ विराजन्मन्दारद्रुमकुसुमहारस्तनतटी नदद्वीणानादश्रवणविलसत्कुण्डलगुणा । नताङ्गी मातङ्गीरुचिरगतिभङ्गी भगवती सती शम्भारम्भोरुहचटुलचक्षुर्विजयते ॥४॥ नवीनार्कभ्राजन्मणिकनकभूषापरिकरैवृताङ्गी सारङ्गीरुचिरनयनाङ्गीकृतशिवा । तडित्पीता पीताम्बरललितमजीरसुभगा ममापर्णा पूर्णा निरवधिसुखैरस्तु सुमुखी ॥५॥ For Private and Personal Use Only
SR No.020037
Book TitleAnand Lahari
Original Sutra AuthorN/A
AuthorPandurang V Athawale
PublisherSadvichar Darshan Trust
Publication Year1967
Total Pages203
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy